________________
पुष्पमाला लघुवृत्ति ॥१६॥
४ भावनाऽधि कारे निर्जरा फलत्वं यत
मानस्य. विराधनायाः
CRORECOROSAROORC%ak
विस्तारो निपुणेनिशीथादवसेयः, तद्रहस्य तु
"भगिन्याव्रतध्वंसि-विशालेशं तथा तथा । उत्खनन्नपि संशुद्धः, कालकार्यः स्फुटं ह्यदः॥१॥"
ननु कथमेवं कर्म निर्जरयतीत्येतज्ज्ञायते ? इत्याह-यद्यस्माद्भणितमागमे इति गाथार्थः ।।२३६|| आगमोक्तमेवाहजा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स।सा होइ निजरफला, अज्झत्थावसोहिजुत्तस्स ॥२३७॥
व्याख्या-'यतमानस्य विराधनारक्षणतत्परस्य सूत्रविधिसमग्रस्य गीतार्थस्य या काचित्पृथिव्यादिसङ्घट्टनादिका विराधना भवेत्साऽशभकर्मनिर्जराफलैव स्यात् । यदपि यतमानस्य विराधनाप्रत्ययं कर्म' तदपि प्रथमे समये बध्यते, द्वितीये निर्जरयति. वतीये त्वकर्मा भवतीति सिद्धान्तरहस्यं । कीदृशस्य ? इत्याह-अध्यात्मविशुद्धियुक्तस्येति गाथार्थः ॥ २३७ ॥
कथं विराधनाऽपि निर्जगफला ? इत्याह४ जे जत्तिया य हेऊ, भवस्स ते चेव तात्तिया मुक्खे। गणणाईया लोगा, दोण्ह वि पुण्णा भवे तुल्ला॥२३॥ है
व्याख्या-रागद्वेषाज्ञानवतां जन्तूनां वधाद्यनिवृत्तानां वितथप्ररूपणादिप्रवृत्तानां ये सूक्ष्मवादरजीवसर्वद्रव्यादयो भावा यावन्मात्राश्च हेतवो-निमित्तानि संसारस्य, रागादिविरहितानां सम्यक् श्रद्धानवतामवधावितथप्ररूपणादिप्रवृत्तानां त एव सर्वजीवादयो भावास्तावन्मात्रा हेतवो मोक्षे-मोक्षस्यापीस्यर्थः, उक्तं च-"अहो!!ध्यानस्य माहात्म्य, येनैकाऽपि हि कामिनी। | अनुरागविरागाभ्यां, स्याङ्कवाय शिवाय च ॥१॥"
ननु भवत्वेवं, किन्तु कियत्सङ्ख्या अमो भवशिवहेतवः? इत्या -द्वयोरपि भवमोक्षयोः सम्बन्धिनां हेतूनां प्रत्येक
BRORSCRIBECASSREEN
॥१६३॥