________________
४ भावनाऽवि कारे व्यवहा
पुष्पमाला
लघुवृत्ति ॥१५७॥
निश्चययोरम क्तव्यता।
NAGA%EREOGORIES
| वेलंबगाइएसु वि, दीसइ लिंगं न कजसंसिद्धी । पत्ताइं च भवोहे, अणंतसो दवलिंगाइं ॥२२॥
व्याख्या–विडम्बका-वेषविदूषकास्तेष्वपि यतिवेषग्रहणावस्थायां दृश्यते लिङ्गं रजोहरणादिकं, न च तेन तेषां काचिन्मोक्षप्राप्तयादिका कार्यसिद्धिः, विडम्बकत्वादेव भावशून्यत्वात् । आदिशब्दात्स्वयम्भरमणगतसाध्वाकारमत्स्यादिपरिग्रहः, तस्मादप्रमाणं वेषः। किश्च यदि लिङ्गमात्रमपि साधकं स्यात् ? तोतावन्तं कालं संसारेऽवस्थितिरेव न स्यात् , यतोऽनादिभवप्रवाहे भ्रमद्भिः प्रत्येकं सर्वैरपि जीवैः क्वचिदाजीविकाहेतोः क्वचिदुपरोधेन क्वचित्कीयादिकाङ्क्षया प्राप्तान्यनन्तशो वेषमात्ररूपाणि द्रव्यलिङ्गानि, द्रव्यतो भावतो वा गृहीतयतिलिङ्गस्यैव हि ग्रैवेयकेधूत्पत्तेरुक्तत्वात् , भणितश्च प्रज्ञप्त्यां सर्वजीवानां ग्रैवेयकेषूत्पादः, तथाहि-"सव्वजीवा विणं भंते ! उवरिमगेविजेसु देवत्ताए देवित्ताए आसणसयणवणखंडभंडमत्तोवगरणत्ताए उववन्नपुव्वा ?, हंता गोयमा ! असई अदुवा अणतखुत्तो, नो चेव णं देवित्ताए” इति । अतः प्राप्तान्यनन्तशो द्रव्यलिङ्गानि । प्राप्तैरपि च | तेने मोक्षलक्षणा काचित्कार्यसिद्धिस्तस्मान्मनःशुभपरिणामलक्षणे भावे एव यत्नो विधेय इति गाथार्थः ॥ २२२ ॥ एतदेवाहतम्हा परिणामोच्चिय, साहइ कजं विणिच्छओ एसो। ववहारनयमएणं, लिंगग्गहणं पि निद्दिष्ट्रं ॥२२३॥ _ व्याख्या-तस्मान्मनसः शुभपरिणाम एव कार्य मोक्षरूपं साधयति, एष विनिश्चयो-निश्चयः। यद्येवं तर्हि लिङ्गग्रहणमपार्थकमेव ? इत्याह-व्यवहारनयमतेन लिङ्गग्रहणमपि जिनैनिर्दिष्टमिति गाथार्थः ।। २२३ ॥
ननु निश्चये एव यत्नो विधेयः, किं व्यवहारेण ? इत्याह- . है जइ जिणमयं पवजह, तामा ववहारनिच्छए मुयह । ववहारनउच्छेए, तित्थुच्छेओ जओ भाणओ ॥२२४॥
FACCOURS
॥१५७।