SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 9 पुष्पमाला लघुवृत्तिः ॥१५४॥ RECE%%% 9 टू इय भावंतो सम्मं, खंतो दंतो जिइंदिओ होउं। हत्थिव्व अंकुसेणं, मग्गम्मि ठवेसु नियचित्तं ॥२२०॥|| ४ भावना:व्याख्या-इत्येवं सम्यग्भावयन् 'क्षान्तः कृतोपशमः 'दान्तोऽहङ्कतिरहितो जितेन्द्रियश्च भूत्वा, विभक्तिव्यत्याद्धस्ति [धिकारे मनः नमिवाशेन 'मार्गे व्रतपरिपालनशुभाध्यवसायलक्षणे स्थापय निजचित्तमिति गाथार्थः ॥ २१९॥ . स्थर्योपदेशः। ननु वेषमानं चेन्न मुच्यते तर्हि किं मनसः शुभाशुभाध्यवसायचिन्तया ? इत्याहजम्हान कजसिद्धी. जीवाण मणम्मि अहिए ठाणे । एत्थं पुण आहरणं, पसन्नचंदाइणो भणिया।२२१॥ . व्याख्या-यस्मान मोक्षप्राप्त्यादिका कार्यसिद्धिीवानां, जायते इति शेषः, क्व सति ? शुभपरिणामादौ स्थाने मनसि अस्थिते सति । अत्र पुनरुदाहरणं प्रसन्नचन्द्रादयः सिद्धान्ते भणिता द्रष्टव्याः, तस्मात्सत्यपि वेपे मनोनिग्रहाभावे सप्तमनरकादिगमनयोग्यकर्मबन्धान वेषमात्रे तुष्टै व्यमिति गाथार्थः ॥ २२१ ॥ . अत्र प्रसन्नचन्द्रकथानकं किश्चिदुच्यते-पोतनपुरे नगरे सोमचन्द्रनृपः, धारिणी देवी, तयोः पुत्रः प्रसन्नचन्द्रः। अन्यदा राज्ञः शिरः सम्मार्जयन्त्या धारिण्या पलित दृष्ट्वा हस्ते दत्त्वा प्रोक्तम्-देव! जरयाऽयं दूतः प्रेषितोऽस्ति 'मा भणिष्यसि यन्त्रोक्तं, अहमागता, धर्म कुरु' इति ज्ञापनार्थ । ततो जातवैराग्यः प्रसन्नचन्द्र राज्ये संस्थाप्य सभार्यस्तापसदीक्षां प्रपेदे । तस्याः स्तोकदिनो गर्भ आसीत् , ततस्समये पुत्रो जातः । सा च.मृत्वा ज्योतिष्कामरेत्पन्ना, वनमहिषीरूपेण कुमारमुखे दुग्धं स्नेहेन क्षिपन्ती वृद्धि | तं नीतवान् । बल्कलावृतत्वाद्वल्कलचीरीति नामा जातः । अथ स कतिपयवर्षान्ते प्रसन्नचन्द्रेण पितुः प्रच्छन्नमेव स्वपार्श्वे आनाय्य ॥१५४॥ युवराजत्वे स्थापितः, पश्चापितुओपितं, तथापि स्नेहेन रुदतस्तस्य नयनयो ली जाता । अन्यदा वल्कलचीरी पितरं स्मरत्सबन्धुराश्र % A4-%A4% ERS
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy