________________
PRA
सयलदुहाणावासो, गिहवासो तत्थ जीव! मारमसु।जं दूसमाए गिहिणो, उयरंपि दुहेण पूरंति ॥२१५॥ पुष्पमाला
व्याख्या सकलदुःखानामावासो यो गृहवासस्तत्र-गृहवासे रे जीव! मा रमस्व । यस्मादस्मिन् दृष्षमाकाले गहिण मा४ भावनालघपत्ति उदरमपिणोऽप्युदर (1) दुःखेन पूरयन्ति, दुषमासुषमादिषु प्रायो निर्वाहः सुखेनैवासीदिदानीन्तु सोऽपि महाकष्टेनेति भाव
धिकारे सकल॥१५॥ इति गाथार्थः ॥ २१५ ॥ किश्च
दुःखावासत्वं जललवतरलं जीयं, अथिरा लच्छी वि भंगुरो देहो। तुच्छा य कामभोगा, निबंधणं दुक्खलक्खाणं ॥२१६॥2
गृहबासस्य। ___व्याख्या-जीवितं जललवतरलं कुशाग्रवर्तिजलचपलं, लक्ष्मीरप्यस्थिरा, भङ्गुरो-विनाशी देहः, एतत्रियमूलाः कामभोगाः P शब्दरूपरसस्पर्शविषयरूपाश्वासारा-स्तुच्छाः, निबन्धनं चैहिकपारत्रिकदुःखलक्षाणां, अतः कस्यार्थ व्रतत्यागः ? इति गाथार्थः ॥२१६॥ तू | को चकवहिरिद्धिं, चइउं दासत्तणं समभिलसइ ? को वररयणाई मोत्तुं, परिगण्हइ ? उवलखंडाई॥२१७॥
व्याख्या-कश्चक्रवर्तिसमधि त्यक्त्वा दासत्वं समभिलपति !, को वा रत्नानि मुक्त्वा परिगण्हात्युपलखण्डानि?, चक्रिऋधि-रत्नसमं व्रतं त्यक्त्वा को नाम दासत्वोपलखण्डकल्पं गार्हस्थ्यं प्रतिपद्यते ?,न कोऽपीति भाव इति गाथार्थः॥१७॥ किञ्चभनेरईयाण विदुक्खं, झिज्झइ कालेण किं पुण नराणं? ता न चिरंतुह होहि, दुक्खमिणमासमुव्वियसु।२१८
व्याख्या-पल्योपमसागरोपमायुषां निरन्तरदुःखानां नारकाणामपि तदुःखं गच्छता कालेन स्वायुःपर्यन्ते क्षीयते-त्रुव्यति, किं पुनः प्रतिक्षणं परिवर्तमानदुःखानां स्वल्पायुषां नराणां तन्त्र टिप्यति ? त्रुटिष्यत्येवेत्यर्थः। तस्मान्न तव दुःखमिदं चिरं-बहुकालं
४ ॥१५३॥ Pा भविष्यति, मा समुद्विजस्व-मा व्रतत्यागलक्षणं वैक्लव्यं भजस्वेति गाथार्थः ॥२१८ ॥ मावनोपसंहारार्थमाह
KASKAR