SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 4+%% पुष्पमाला लघुवृत्तिः ॥१५२॥ प्रस्थितश्च दुर्गतिं साधयति, न च तुष्टः परः सुगतेः साधकः रुष्टो वा कुगतेः साधक इति गाथाथः ॥२१०॥ - अथ श्रीमहावीरचरितं चिन्तयता परीषहोपसर्गाः सोढव्या इत्याह ४ भावनाऽधि. कारे आत्मन लहुकम्मो चरमतणू , अणंतवीरिओ सुरिंदपणओ वि।सव्वोवायविहिन्नू, तियलोयगुरू महावीरो॥२११॥ एव सुगतिगोपालमाइएहिं, अहमोहिं उईरिए महाघोरे । जो सहइ तहा सम्मं, उवसग्गपरीसहे सव्वे ॥२१२॥ 18// दुर्गतिसाधअम्हारिसा कहं पुण,न सहति विसोहियव्वघणकम्मा।इय भावतोसम्म, उवसग्गपरीसहे सहउ ।२१३। 8 कत्वम्। व्याख्या-यदि लघुकर्मा चरमतनुश्च अनन्तवीर्यः उपसर्गकर्तनिगृहीतुमपि शक्तः सुरेन्द्रप्रणतः सर्वोपायविधिज्ञश्च त्रैलोक्यगुरुरपि श्रीमहावीरोऽधमैापालादिभिरुदीरितान् महाघोरान् सर्वानप्युपसर्गान्-सुरनरतियगजनितोपद्रवान्, परीपहान्-क्षुत्पिपासादीन् , तथा-तेनावश्यकोक्तप्रकारेण सम्यक्सहते, तर्हि अस्मादृशाः कथं पुनस्तान सहन्ते ?, कथम्भूताः सन्तः ? इत्याह-विशो-3 धयितव्यं-क्षपणीयं धनं-प्रचुरं कर्म येषां ते तथा, गुरुकर्माण इत्यर्थः। अनेन पूर्वोक्तलघुकर्मताया वैपरीत्यमुक्तं, अस्य चोपलक्षणत्वाच्चरमतनुत्वादीनामपि विपर्यय आत्मनि भावनीयः, इत्येवं परिभावयन्नुपसर्गपरीपहान् सहस्वेति गाथात्रयार्थः ।।२९१-९२-९३॥ | ननु परीपहोपसर्गतर्जितस्य साधोर्यदि चरणेऽरतिर्जायते, गृहवासप्रतिपत्त्या विषयसुखवाञ्छोत्पद्यते तर्हिस किं कुर्यात् ? इत्याहएवं पि कम्मवसओ. अरई चरणम्मि होज जड कहवितोभावणाए सम्मं,इमाए सिग्धं नियत्तेजा॥२१४॥ व्याख्या-एवमपि भावनां भावयतः साधोः कर्मवशायदि कथमपि चरणे रतिर्भवेत् तत-स्तदाऽनयानन्तरं वक्ष्यमाणया ॥१५२॥ भावनया शीघ्र निवर्तयेन तामेवारतिमिति गाथार्थः ।। २१४ ॥ तत्र तावद्गृहवासप्रतिपत्तिनिवृत्त्यर्थ भावनामाइ sex
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy