SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुत्तिः ॥१४६॥ जो दुट्ठगयंदो इव, देहो असमंजसेसु वढतो। नाणंकुसेण रुंभइ, सो भन्नइ कायगुत्तो त्ति ॥ १९८ ॥ A sh ... व्याख्या-अत्र प्राकृतत्वाद्विभक्तिव्यत्ययस्ततो यो दुष्टगजेन्द्रमिव देहमसमञ्जसे-वागमविरुद्धेषु वर्तमानं ज्ञानाङ्कुशेन || ||कार कायणप्ति | रुणद्धि, स कायगुप्त इति भण्यत इति गाथार्थः ॥१९८ ॥ दृष्टान्तद्वारोपदेशमाह पालकसाधुकुम्मुव्व सयांगे, अगोवंगाइं गोविउं धीरा।चिट्ठति दयाहउं, जह मग्गपवन्नओ साहू ॥ १९९॥: kl कथानकम् । व्याख्या-कूर्म इव सदाऽङ्गे अङ्गोपाङ्गानि गोपयित्वा धीरास्तिष्ठन्ति दयाऽर्थ, यथा मार्ग प्रपन्नः साधुरित्यक्षरार्थः ॥१९९॥ भावार्थस्तु कथानकेनोच्यते-कश्चित्साधुः सार्थेन समं प्रस्थितः, सार्थः क्वापि हरितभूमौ स्थितस्तत्र भूमी सर्वत्र हरितत्वात्साधुः स्खयोग्यां भूमिमलभमानः कृच्छ्रेणेकपादस्थापनयोग्य स्थण्डिलं प्राप्य रात्रौ तत्रैकपादेन स्थितो ध्यानसंलीनः, शक्रेणावधिना दृष्टो, भक्त्या वन्दितः, कायगुप्त्या सभामध्ये प्रशंसितश्च । ततः कश्चित्सुरो व्याघ्ररूपेणाचालयत्त, परं साधु चलनिजध्यानात् , फालाहतोऽपि तिलतुषमात्रमप्यशुद्ध स्थण्डिलं न परिभुक्तवान् , ततस्तद्गुणरञ्जितः सुरस्तं मुनि नत्वा क्षामयित्वा हृष्टः स्वर्गमगात् । RI साधुरप्यगर्वितो मोक्षमगात् । इत्यन्येनापि कायगुप्तिः कार्या, इति कायगुप्तसाधुकथानकं समाप्तम् ॥ - तदेवं समर्थिताः समितयो गुप्तयश्च, आसां परस्परं चैष विशेषः-गमनभाषणाहारग्रहणादाननिक्षेपपरिष्ठापनारूपचेष्टाकाल एव समितीनां व्यापारो, गुप्तीनां तु गमनादिरहितकायोत्सर्गाद्यवस्थायामचेष्टाकालेऽपि च व्यापारः। यत उक्तं| "समिओ नियमा गुत्तो, गुत्तो समियत्तणम्मि भइयव्यो । कुसलवइमुईरतो, जं वइगुत्तो वि समिओ वि ॥१॥ इति । ॥१४६॥ अथ व्रतकलितोऽपि समितिगुप्त्युद्यतोऽपि च सूत्रार्थपौरुषीक्रमेण तदुपकारार्थमेव सूत्रं पठेदित्याह ॥ इति // ॥ १४६॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy