________________
पुष्पमाला लघुवृत्तिः
॥ १४३ ॥
कटकुडवादानाद्युपायतस्तीत्रवेगप्रवृत्तोऽपि स्खल्यते, मनांनिरोधे पुनः सूत्राध्ययनादिको जिनैर्निर्मिताऽपि परमोपायो, कोऽपि मन्ये न निर्मित एव अनभिज्ञतया अयोग्यतया वा बहूनामस्मादृशां तदुपायवहिर्भूतत्वादिति भाव इति गाथार्थः ॥ ९९२ ॥ कुत एतदित्याह
चिंतइ अतिणिज्जं, बच्चइ दूरं विलं घड् गुरुं पि । गु आणरू वि जेण मणो, भमइ दुरायार महिलव्व ॥ १९३
व्याख्या -- चिन्तयत्यचिन्तनीयं स्त्रीरूपादि, व्रजति दूरं विलङ्घयति गुरुमप्यद्रिसमुद्रादिकं, महतामपि येन मनो भ्रमति दुराचार महिलेवेति गाथार्थः ॥ ९९३ ॥ अथ जिनवचनविद्यासहायाः केचिद्गृहिणोऽपि विषमित्र मनो निरुन्धयन्त्येवेत्याह-जिगत्रयणमहाविज्जा - सहाइणो अह य केइ सप्पुरिसा । संभंति तं पि विसमित्र, पडिमा पडिवन्नसढोव्व ॥ व्याख्या -- जिनवचनमेव महाविद्या, तत्सहायाः केऽपि सत्पुरुषास्तदपि प्रसरणशीलं मनो विषमविषमिव रुन्धन्ति, प्रतिमां प्रतिपन्नः श्राद्धो जिनदासः, स इवेति गाथार्थः ॥ १९४ ॥
arsat जिनदासः १, उच्यते -चम्पायां जिनदासः श्राद्धो ज्ञातजिनधर्मो महानैष्ठिकोऽष्टमीचतुर्दश्याः पौषधं गृहन् प्रतिमां शून्यगृहादिषु प्रतिपद्यते । अन्यदा कृष्णचतुर्दश्यां पौषधं गृहीत्वा नृपमन्दिरासन्नशून्यगृहे प्रतिमया स्थितः, निशि परपुरुषलुब्धा तद्भार्या तत्रैवागता, तया तमसि भर्त्ता न ज्ञातः, निश्चलत्वकृते चतुर्षु पादेषु क्षिप्ततीक्ष्ण लोहकीला खट्वा क्षिप्ता तत्र । ततो जिनदासचरणोपर्येकः कीलः समागात् । स च पादं भिवा भूमौ प्रविष्टः प्रवृत्तो रुधिरप्रवाहः, उच्छलिताऽतीव वेदना, घिटेन भुज्य
४ भावनाऽधि
कारे मनोगुप्तौ जिनदासश्रेष्ठि
कथानकम् ।
॥ १४३॥
॥ १४३ ॥