SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 59 पुष्पमाला लघुवृत्तिः ॥१४१॥ 4%A8+% 2 चलितः कार्य सिद्ध पुनः स्थितः, प्रतिलेखनाविलाया जातायां साधुभिभणितो-भोः! पात्रकाण्युद्ग्रन्थ्य प्रतिलिख, तेनोक्त-मयेदानीमेव भावना धिप्रतिलिस्योपकरणं गडीतं, किंतत्पुनः पुनः प्रतिलेखनया, नहीदानीमेवैतन्मध्ये सर्पः प्रविष्टोऽस्ति । ततो देवतया तस्योल्लण्ठवाक्येन कारे पश्चम| तत्र सर्पः क्षिप्तः। गुरुभिः प्रोक्तः-साम्प्रतमपि सो भवतीति प्रेरितो यावत्पात्रकाण्यादत्ते तावद्धावितो गलं प्रति सर्पः, मुनिष्टा गुरुशरणं समितिवर्णगतः स्वापराधं क्षामयति स्म । देवतयाऽपि प्रत्यक्षीभूयोपालब्धः, ततोऽतीव प्रतिलेखनाशीलो जातः । पश्चादपि शुद्धप्रतिलेखनया | नम्। निरन्तरं गच्छदागच्छतां साधूनां प्रतिलिख्य प्रतिलिख्य दण्डग्रहणार्पणविश्रामणादिवैयावृत्त्येन च घातिकर्मक्षयात्सिद्धः । एवमन्योऽपि ॥ १४१ ॥ | चतुर्थसमिती प्रमाद्यन् दोषान् अप्रमत्तस्तु गुणानासादयतीति तत्राप्रमत्तेन भाव्यम् । सोमिलार्यकथानकं समाप्तम् । ___ अथोचारप्रस्रवणादिपरिस्था[ष्ठा]पनायां समितिमाह| आवायाइविरहिए, देसे संपेहणाइपरिसुद्धे । उच्चाराइ कुणंतो, पंचमसमिइं समाणेइ ॥१८९॥ व्याख्या-आपातस्तिर्यग्मनुष्याणामागमनं आदिर्येषां संलोकादीनां, ते आपातादयो दोपास्तविरहिते सम्प्रेक्षणप्रमार्जनाभ्यां च परिशुद्धे प्रदेशे उच्चारप्रस्रवणादिकुर्वन्ननेषणीयमतिरिक्तं वा भक्तपानादि च परिष्टापयन् पश्चमी समितिं परिष्ठापनरूपां | समानयति-समर्थयते आराधयतीति यावदिति गाथार्थः ॥ १८९ ।। अत्रोदाहरणमाह। धम्मरुइमाइणो इह, आहरणं साहुणो गयपमाया। जहिं विसमावइसु वि, मणसा विनलंघिया एसा ॥२॥१४॥ व्या.-इह धर्मरुच्यादयो गतप्रमादाः माधव उदाहरणं, यैर्विषमापत्म्वपि पपा-परिष्ठापनाममितिर्मनसाऽपि न लक्तैिति गाधार्थः। ||३||
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy