________________
**
*
जह नरवइणो आणं, अइक्कमंता पमायदोसणे । पावंति बंधवहरो-हच्छिन्नमरणावसाणाणि ॥१८२॥
भावनाऽपि पुष्पमाला लघुवृत्तिः
तह जिणवराण आणं, अइक्कमंता पमायदोसेणं । पावंति दुग्गइपहे, विणिवायसहस्सकोडीओ ॥१८३॥ |कारे एषणा ॥१३८॥ व्याख्या-यथा नरपतेराज्ञामतिकामन्तो-लवयन्तः स्वकीयप्रमाददोषेण प्राप्नुवन्ति, कानि ? इत्याह-बन्धो रज्वादिभिर्व
शुद्धौ धनशर्म| धो-लकुटादिहननं, रोधो-गुप्तिगृहादिषु, छेदन-देहावयवादेः कर्ननमित्यादीनि मरणावसानानि, दुःखानीत्यध्याहारः। तथा जिनवराणा- धर्मरुचि| माज्ञामतिक्रामन्तः प्रमाददोषेण दुर्गतिपथे विनिपातसहस्रकोटीः प्राप्नुवन्तीति गाथाद्वयार्थः ।।१८२-१८३ ॥ एवं च सति
दृष्टान्तौ। जो जह व तह व लद्वं,गिण्हइ आहारउवहिमाईयं। समणगुणविप्पमुक्को, ससारपवलओ भणिओ ॥१८॥
व्याख्या-यो 'यथा वा तथा वा' उद्गमादिदोषषितमपितं वा 'लब्धं प्राप्तं कामचारित्वाजिनाज्ञाविरहेण गृण्हात्याहारोप-13 | ध्यादिकं, स श्रमणगुणैर्विप्रमुक्तः संसारप्रवर्द्धको भणित इति गाथार्थः ॥ १८४ ॥
अथैषगाशुद्धिपालने आदरोत्पादनार्थं तनिष्ठमहर्षीणां नमस्कारमाहधणसम्म-धम्मरुइ-माइयाण साहूण ताण पणओऽहं। कठट्टियजीएहि वि, न एसणा पिल्लिया जोहिं ॥१८५॥ Toil . व्याख्या-तान् धनशर्म-धर्मरुच्यादिकान् साधूनहं प्रणतोऽस्मि, कण्ठस्थितजीवरपि न यैरेषणासमितिः पीडिता-खण्डिते| त्यर्थः । अत्र चापासुकमनेषणीयं च परिहरनेषणासमितः स्यादित्यप्रासुकानेषणीययोः परिहारे क्रमाद्धनशर्म-धर्मरुचिदृष्टान्ती, तो चैवं
॥१३८ ॥ अवन्त्यां धनमित्र श्रेष्ठी, धनशर्मा सुतः, अन्यदा धर्म श्रुत्वा मसुतः स प्राबाजीत् । मोऽन्यदा दारुणे ग्रीष्मे गुरुभिस्सम