________________
पुष्पमाला लघुवृत्ति
वर्णनम् ।
TRASSERRURIER
कोहाइहिं भएणव, हासेण वजो न भासए भासं।मोहरिविगहाहिं तहा, भासासमिओस विण्णेओ॥१७६ ।
|४ मावना:
|धिकारे भाषाव्याख्या-क्रोधादिमिः क्रोधमानमायालोमैश्चतभिः, भयेन वा हास्येन वा, तथा मौखर्यविकथाभ्यां च, यो भाषां न
समितिभाषते, किन्तु हितमितनिरवद्यगुणोपेतामेव भाषत इत्यर्थः, स भाषासमितो विजेयः। एतैस्त्वष्टमिः स्थानैराविष्टः सत्यमपि
वदनिश्चयतो मृषावायेव स्यादिति गाथार्थः ।। १७६ ॥ अत्रैव किञ्चिद्विशिष्टमुपदिशमाह* बहुअंलाघवजणयं, सावजं निठुरं असंबद्धं । गारत्थियजणउचियं, भासासमिओन भासेज्जा ॥१७७॥
व्याख्या-बहुक-मकार्यभापणादिरूपं, अस्मिानाभोगादिनाऽनेकासत्यवचनादिप्रवृत्तिसम्भवात, प्रवचनादिलाघवजनक-कश्चन धनाढयमुद्दिश्य दीनतामालम्व्य 'त्वदीयोऽहं, न भवन्तं विमुच्य ममापरी निर्वाहकर्ताऽस्ती'त्यादिरूपं, सावा-'गच्छागच्छ भुक्ष्व
वा भो गृहस्थ ! 'मित्यादि, निष्ठुरं-रे काणान्धवधिरचौर्याट ! इत्यादि, असम्बद्धं-" गङ्गा यमुनयोर्मध्ये, दशहस्ता है हरीतकी। चित्रकूटं गमिष्यामि, राहग्रस्ते विनायके [गुरौ] ॥१॥" इत्यादि, गृहस्थजनोचितं-"हे-हो-हलेत्ति [अन्नेत्ति, भट्टे
सामिणि गोमिणि । होले गोले वसुलेत्ति, इथियं नेवमालवे ॥ १६ ॥” दश० अ० ६] इत्यादि, एवमन्यदपि लोका- | ६ गमविरुद्धं भाषासमितो न भाषेतेति गाथार्थः ॥ १७७ ॥ एतदेव सदृष्टान्तमाह
H ॥ १३५॥ न विरुज्झइ लोयठिई, बाहिज्झइ जेण नेय परलोओ।तह निउणं वत्तव्वं, जह संगयसाहुणा भणियं ॥१७८