SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१३४॥ निदर्शनम् KASARAHARASANNA रीयतेत्यर्थः। अत्र चोर्ध्वमुखादिविशेषणेर्यथासम्भव कायवाङ्मनोऽनुपयुक्ततानिषेधः कृतः। उपलक्षणत्वाच्छन्दादिषु द्वेषादयोऽपीड | ४ भावनाशवनिषेद्धव्या इति गाथार्थः ॥ १७४ ।। अथोदाहरण द्वारेणातीवेर्यासमितिपालनपरैर्भाव्यमित्युपदेशमाह कारे इर्यायां तह होज्जिरियासमिओ, देहे वि अमुच्छिओदयापरमो।जह संथुओसुरोहि, वि वरदसमुणी महाभागो ॥ | वरदत्तमुनिव्याख्या-तथैर्यासमितो भवेत् देहेऽप्यमूर्छितो दयायां परमो, यथा सुरैरपि संस्ततोवरदत्तमुनिर्महाभाग इति गाथार्थः ॥१७५ का पुनर्वरदत्तमुनिः उच्यते-क्वापि गच्छे वरदत्तनिर्महाचारित्री स्वशरीरेऽपि निस्पृहः प्रशमैकभावितः, विशेषत ईर्यासमितः, प्राणान्तेऽप्यनुपयुक्तो न गच्छति, अन्यदा शक्रेण सरेषु तस्येर्या प्रशसिता, देवैरप्यक्षोभ्यत्वमुक्तं । तत्रैको मिथ्याष्टिसर:"कस्स न वल्लहं नियय-जीवियं ? मरणभीरुए लोए। किंत वियारोन खमह, निउणाण वि भत्तिभरिएसु ॥१॥" इत्यादि चिन्तयित्वा तं चालयितुमागात् । तेन साधोविचारभूमौ गच्छतो मार्गे मक्षिकाप्रमाणा निरन्तरा मण्डूकिका विहिताः।। पृष्टितो मत्तो गज आनीतो, लोकैनश्यब्रिहत्तोऽपि साधन पश्चाद्विलोकयति. न च गति भिनत्ति, उपयुक्त ईयाँ शोधयति |चिन्तयति च रुष्टो गजो मामेकं हनिष्यति, अहं तु धावनितयतीनां घाताय भविष्यामीतीयां शोधयतो यद्भवति तद्भवत्विति, तावद्गजेनीत्पाव्य खे क्षिप्तः पतन् स्वदेहं मण्डकीघातकारि[]] निन्दन षड्विधजीवान वामयन् पुनःपुनर्मिथ्यादुष्कृतं भणनवगणितमरणभयः | सुरेण ज्ञातः प्रत्यक्षीभूय प्रशंसितः, शक्रप्रशंसाव्यतिकरं उक्त्वा क्षामयित्वा सुरः स्वर्गमगात । इति देवैः स्तुतोऽपि गतगर्वो विजहार ।। ॥१३४॥ इति वरदत्तमुनिकथा समाप्ता। . अथ भाषासमितिमाह
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy