SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१३३॥ तस्यां ह्यचक्षुर्विषयत्वादिभ्यः पुष्टालम्बनं विना गमनं निषिद्धमिति भावः । मार्गस्तु साधुगमनविषयत्वेनोत्पथविमुक्तो द्रष्टव्यः, उत्पथगमने आत्मविराधनादिदोषप्रसङ्गात् । यतना पुर्नद्रव्यादिविषया चतुर्विधा 'इणमो 'ति इयं वक्ष्यमाणेति गाथार्थः ॥ १७२ ॥ तदेव चातुर्विध्यमाह - जुगमित्तनिहियदिट्ठी, खेत्ते दव्वम्मि चक्खुणा पेहे । कालम्मि जाव हिंडइ, भावे तिविहेण उवउत्तो ॥ १७३॥ व्याख्या - यदा युगमात्रक्षेत्रन्यस्तदृष्टिः पर्यटति तदा क्षेत्रे - क्षेत्रविषया यतना कृता भवति, अत्यासन्नस्य दृष्टस्यापि कस्यचि - ज्जीवादे रक्षितुमशक्यत्वात् युगमात्रात्परतस्तु सूक्ष्मजीवादेर्द्रष्टुमशक्यत्वाद्युगमात्रग्रहणं । द्रव्ये - द्रव्यमाश्रित्येयं यतना, यथा चक्षुषा प्रेक्षेत, जीवादिद्रव्यमिति गम्यते । कालतस्तु यावद् हिण्डते तावत्कालमानं सर्वामपि द्रव्यादियतनां करोति । यत्तु त्रिवि - धेन मनसा वाचा कायेन चोपयुक्तः पर्यटति सा भावतो यतना । इह च गाथाबन्धानुरोधाद् द्रव्ययतनामुत्सृज्य क्षेत्रयतनायाः प्रथममुपन्यासः कृत इति गाथार्थः ।। १७३ ।। उपयुक्तत्वमेव व्यक्तीकुर्वन्नाह - उद्धमूहो कहरतो, हसिरो सद्दाइएस रज्जंतो । सज्झायं चिंतंतो, रीएज्ज न चक्कवालेणं ॥ १७४ ॥ व्याख्या- ऊर्ध्वमुखः, कथासु- वार्त्तासु रक्तो, हसन, शब्दादिषु रज्यन्- रागं कुर्वन्, स्वाध्यायं चिन्तयन्, तथा चक्रवालंवार्त्ता कथनाद्यर्थं कुण्डलकविरचनं, तेन च न रीयेत, किन्तु ज्येष्ठोऽग्रतः शेषास्त्वनुज्येष्ठादिक्रमेणोपयुक्ताः पृष्ठतः इत्येवमेव ४ भावनाऽधिकारे ईर्यासमितिनिरू पणम् । ॥ १३३ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy