SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१३२॥ RAKAR व्याख्या-'सं सम्यग् अर्हद्वचनानुसारेण 'इतिः' आत्मनश्चेष्टा समितिरिति तान्त्रिकी संज्ञा । समितिशब्दस्य सर्वत्र योगादीरणं-ईर्या, गमनरूपा चेष्टा, तद्विषया समितिरीर्यासमितिः। (एवं) भाषासमितिः एषणासमितिः। 'आयाणत्ति एकारस्थाला ४ भावना क्षणिकत्वाद्देशेन च समुदायगमनादादानं-पीठफलकादेग्रहणं, निक्षेपणं-तस्यैव मोचनं, तद्विषया समितिरादाननिक्षेपणासमितिः। तथा |धिकारे समिपरिष्ठापनसमितिरित्येताः पञ्च समितयः । अथ तिस्रो गुप्तिराह-'मण' इत्यादि, चेष्टादिषु गोपनं गुप्तिः, सम्यग्योगनिग्रह तिगुप्त्योः इत्यर्थः । गुप्तिशब्दस्थापि प्रत्येकं सम्बन्धान्मनोविषया गुप्तिमनोगुप्तिः, एवं वाग्गुप्तिः कायगुप्तिः, एताः समितिगुप्तयतीः (१, प्रत्येक प्रवचनान्त र्भाविः । किश्चिद्विस्तरतो यथाक्रम भणाम इति गाथार्थः ॥ १७०॥ तत्रोर्यासमिति तावदाहआलंबणे य काले, मग्गे जयणाएँ चउहि ठाणेहिं । परिसुद्धं रियमाणो, इरियासमिओ हवइ साहू ॥१७१॥ व्याख्या-विभक्तिव्यत्ययादालम्बनेन कालेन मार्गेण यतनया च, एतैरेव चतुर्भिः स्थानैः परिशुद्ध रीयमाणः-पर्यटन्नीर्यासमितिमान् साधुर्भवतीति गाथार्थः ॥१७१ ॥ आलम्बनादीन्येव व्याचिख्यासुराह| नाणाई आलंबण-कालो दिवसोय उप्पहविमक्को।मग्गोजयणाय पुणो,दव्वाइ चउब्विहो इणमो॥१७२४ ___व्याख्या-आलम्ब्यत इत्यालम्बनं, यदालम्ब्य यतीनां गमनमनुज्ञायते, तच्च 'नाणाईत्ति ज्ञानदर्शनचारित्ररूपमित्यर्थः ।। ज्ञानप्रयोजनेन पाठार्थित्वादिना, दर्शनप्रयोजनेन तस्थिरीकरणार्थत्वादिना, चारित्रप्रयोजनेन तदुपष्टम्भकाशनपानार्थित्वादिनैवल साधुना स्वीपाश्रयान्निर्गन्तव्यं, न राजाद्यवलोकनादिनिमित्तं निरर्थकं चेति भावः । कालश्च साधुपर्यटनविषयत्वेन दिवसो, न रात्रिः,
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy