________________
पुष्पमाला लघुवृत्तिः ॥१२९॥
| ४ भावनाऽ|धिकारे समि
तिगुप्तिपालनोपदेशः
तत्कथानकं पुनरेवम्-कौशाम्न्यां कविभिपुणोऽपि बुद्धिमानपि आजन्मदरिद्रः पुरुषो वसति, स चान्यैरीश्वरैः स्वजनैश्वामिना भूयते, स्वोदरपूरणेऽप्यक्षमः । ____“जंपड़ दीर्ण छंद, चरेइ धणवंतयाण गेहेसु । कुणइ कुकम्मं न तहा, वि तस्स भोत्तं पि संपडइ॥१॥" ततः निन्दन निर्विष्णश्चिन्तयति मरणमात्मनः । अथान्यदा भ्रमन् स कापि विद्यामठे प्राप्तः । तत्रेदं व्याख्यायमानमशृणोत"जाई रूवं विज्जा, तिन्नि वि निवडंतु कंदरे विवरे । अत्थोच्चिय परिवड्ढउ, जेण गुणा पायडा होति ॥१॥" "विहवुज्जोएण विणा, दारिदमहंधयारपिहियाई । सेसगुणग्यवियाइ वि, नजति न पुरिसरयणाई ॥२॥" "धणजीविएण मुक, दरिदमडयं अमंगलभएण । न छिवंति नूणं धणिणो, दूरेण चिय परिहरंति ॥३॥" "तम्हा अजिणह धणं, पयत्तओ जेण विबुहाईयं । अणहुंतयं पि पावहु, गुणनिवहं सयललोयम्मि॥४॥"
इत्यादि श्रुत्वा दरिद्रपुरुषेणोक्तं-जानाम्यहमेतदनुभवामि, परं तत्किश्चिद्वदन्तु, येनाहमपि धनमर्जयामि। तत उपाध्यायः प्राह___इक्षुक्षेत्रं समुद्रश्च, योनिपोषणमेव च । प्रसादो भूभृतामेते, नन्ति शीघ्रं दरिद्रताम् ॥१॥".
इति श्रुत्वा गुरूणां च सेवा नैव निष्फला भवतीति मत्वा गुरुश्च जलधिरिति तस्यैव सेवा प्रारब्धा, त्रिकालं पुष्पाञ्जलिं क्षिपति, विनयेन प्रणमति, वेलायां चटन्त्यां धावति निवृत्तायां निवर्तते, एवं प्रभूतकालं क्लेशे कृते तद्विनयगुणाक्षिप्तः सुस्थितो लवणाधि| पस्तस्य प्रत्येकं लक्षमूल्यानि पञ्चरत्नानि ददौ, सोऽपि तानि विनयेन गृहीत्वा एवं चिन्तयति-मयाऽमूनि महाकप्टेन प्रभूतकालेना
॥१२९ ॥