SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ -RR पुष्पमाला लघुवृत्तिः ॥१२७॥ इय अन्नाण विवज्जं,मिसिभत्तं विविहजीववहजणयं । छज्जीवहियरयाणं,विसेसओ जिणमयट्ठियाणं॥१६४ ४ भावना व्याख्या-राक्तनीत्या अज्ञानामपि-सम्यग्ज्ञानरहितत्वेन घिग्वर्गादीनामपि वयं-वर्जनीयं निशिभक्तं, यतः, कथम्भूतम ? धिकारे इत्याह-विविधानां कीटिका-पतङ्गादिजीवानां वधजनक, ततः षड्जीवनिकायेषु रक्षणादिद्वारा हितरतानां जिनमतस्थितानां विशेषतस्त रात्रिभोजनद्वर्जनीयमिति गाथार्थः ॥ १६८ ॥ अथ रात्रिभोजिनामैहिकामुष्मिकानपायानाह स्यानर्थ| इहलोयम्मि विदोसा, रविगुत्तस्सव हवंति निसिभत्ते।परलोए सविसेसा, निद्दिवा जिणवरिंदेहिं ॥१६५॥ll मूलता। व्याख्या-रविगुप्तस्येव निशिभक्ते इहलोकेऽपि दोषा मक्षिकादिभक्षणाद्वान्त्यादयो भवन्ति । परलोके पुनः सविशेषा बहुतरा नरकादिगतस्य तप्तत्रपुपानादयो दोषा जिने जिनवरेन्द्रनिर्दिष्टा इति गाथार्थः ॥ १६५॥ कोऽसौ रविगुप्तः ? उच्यते-उज्जयिन्यां महेन्द्रदेवश्रेष्ठिसुतो रविगुप्तः, स च विषयगृद्धो यौवनगर्वितो निशिभोजनेऽत्यन्तं रक्तः, चतुष्पथादिप्यपि सकलां रात्रि भुञ्जानस्तिष्ठति, श्रावकान्निन्दति, यदेते वराका रात्रिभोजनरसानभिन्ना इति, स्वजनानिन्दति । अन्यदा पितपरते गृहस्थापि स्वामी जातः । ततो निश्शङ्कः सविशेष पापान्याचरति, यज्ञेषु पशुघातं करोति । अथान्यदा रात्रिभोजनाज्जातरोग आनध्यानेन मृत्वा तृतीयपृथिव्यां समुत्पन्नः, तत्र छेदनभेदनताडनकर्तनदहनादीनि दुःखानि निशिभक्तं स्मारयित्वा | स्मारयित्वा अनिशमुत्पाद्यमानानि विषय तत उद्वृत्तोऽनन्तं संसारं भ्रान्त्वा रात्रिभोजनार्जितं बहुदुःखं क्षुधापिपासादि सहमानोऽनन्त ॥१२७॥ II भवप्रान्ते काम्पिल्यपुरे मधुनानो विप्रस्य पुत्रो वामदेवनामा जातः । तत्रापि गृद्धो रजन्यां भुङ्क्ते । अन्यदा श्रावकैमित्रर्विवाहार्थ नीत RRRRRRs.
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy