________________
४ भावना
धिकारे | ब्रह्मव्रतदृढता.
यामेव स्थलभद्रकथानकम्
मन्त्रिमुद्रापरिधानायादिशति नन्दः । विमृशामि इति तेनोक्ते राजा पाह-अत्रैव ममाशोकवने विमृशेति । ततः श्रीस्थूलभद्रस्तत्र पुष्पमाला
गत्वा धर्मार्थकाममोक्षघ्नमधिकारं विमृश्य पितृपञ्चत्वचरितं च चिन्तयन् वैराग्यरङ्गतरङ्गितः पञ्चमौष्टिकं लोचं कृत्वा रत्नकम्बलं लघुक्तिः
| प्रावृत्य तत्यान्तैः कृतरजोहरणो नन्दनपं धर्मलाभयित्वा श्रीआर्यविजयसम्भूति श्रीआर्यसम्भूतिविजय हस्ते प्रात्राजीत् । क्रमाद्गी॥१२२।।
हतार्थो गुरुभिः सह कदाचित्पाटलिपुत्रे समागतः । वर्षासु सिंहगुफा-सर्पविल-कूपकाष्ठेषु कायोत्सर्गे स्थातव्यमिति मुनित्रयेऽभिग्रह all गृह्णति कोशाऽऽवासवसनाभिग्रहमग्रहीत्स्थूलभद्रः । तद्वसतिं याचित्वा चोपवने स्थितः । यथाप्राप्तं षड्रसैः पड्विकृतिभिरप्यनुदिनं
भुते। ततः पड्विकृत्याहार-केकि चातक दरारावे विद्यद्गर्जनकोशाप्रकाशितहावभावादिद्रव्यक्षेत्रकालभावैरक्षुब्धे तस्मिन्नुपशान्ता सा | भगवन्तं प्रशंसति । सोऽपि तथा तामुपदेशैरनुगृह्णाति यथा विषयविमुखा राजदत्तादन्यनरपरिहाराभिग्रहं जग्राह सा । इतश्चतुरोमासा-|| निराहारं तपस्तप्त्वा सिंहगुहादिवासिनः समाय.ताः, प्रत्येकं स्वागतं दुष्करकारकाणामिति वदगिरीपदभ्युत्थानेन सम्भाविता गुरुभिः । स्थूलभद्रस्त्वतिसम्भ्रमेणाभ्युत्थितः सादरतरं स्वागतं भणितो दुष्करदुष्करकारक इति प्रशंसितश्च । तत इतरे प्रयोऽपीयानलतर्जिताश्चिन्तयन्त्यहो!! वेश्यागृहे सुखं स्थितोऽपि नित्यं स्निग्धभोज्यपि सर्वाङ्गोपचितोऽप्यमात्यरुतत्वाद्यथाऽसावादरेण दृष्टो न | तथा वयं तथाकृतकष्टा अपि । अथ चागते द्वितीयवर्षाकाले गुरुभिर्निवारितोऽपि स्थूलभद्रमत्सरेण गृहीत्वाऽभिग्रहं सिंहगुहानिवासी | गतः कोशागृहं, मागिता वसतिर्दत्ता च तस्मिन्नेवोपवने सा तया । प्रशान्तचित्ता च सा विभूषिताऽप्यविभूषिता वा प्रतिदिनं तं वदन्ते । ततोऽतीवोदाररूपायां तस्यां जातपरिणामोऽन्यस्मिन् दिने स तां प्रार्थयते । ततोऽहो!! महानुभावस्य कर्मपारतन्त्र्यं, तदुपायेन प्रतिबोधयामीति विचिन्त्य तयोक्तं न वेश्यानां धर्मलाभः, किन्तु द्रव्य(द्रम्म)लाभोऽयः, तद्यद्यस्माभिरर्थस्तहि नेपालनृपेणापूर्व
CARRORECAMERA
॥१२२।।
: