________________
त्वामाकारयति । ततस्तयैव सह सुदर्शनस्तद्गृहं गतो यावदित इतो मयेऽपवरके निर्वाते ते बान्धव इति गुप्ते नीत्वा दत्तद्वारा नद्भार्यापुष्पमाला ऽऽह-म कपिलो न दाघज्वरः, किन्तु कपिलायाः कामज्वरप्रतीकारं कुरु प्रसादं । ततस्तदतिसङ्कट निस्तितीषुः श्रेष्ठी प्राह-भद्रे! किं
४भाक्तालघुवृत्तिः करोमि ?, दैवहतोऽहं पण्डकः, सुगुप्तमात्मानं जने रक्षामीति । ततो जातविरागा सा तं विसृजति । अथान्यदा कपिल-सुदर्शनसहितो
ऽधिकारे ॥१२०॥
ा ब्रह्मदृढ़राजा वसन्तक्रीडार्थ निर्गतः । पट्टराज्ञी अभया कपिला मनोरमाश्च शिबिकारूढाः स्वस्वपरिवारोपगूढा निर्गताः । तदा च कपिलाऽभ
तायां सुदयामाह-कस्येदं पुण्याधिकस्य स्त्रीरत्नं ?, राज्याह-सुदर्शनस्य, पुत्राश्चैते जयन्तोपमा इति । कपिला प्राह-अहो!! पण्डकस्यापित
शनश्रेष्ठयद्रपुत्राः?, गझ्याह-कथं जनासि पण्डकः । ततः सा पूर्ववृत्तान्तमाह । राज्ञी हसति-धूर्तमन्याऽपि वश्चिताऽसि । ततः सा दूना प्राह- दाहरणम्
ज्ञास्यते ते वैदग्ध्यं, यद्यनेन रिंस्यसे] रमसे(?) । ततोऽभया कृतप्रतिज्ञा उपायं विचार्य पण्डितानाम्न्या धाच्या सुदर्शनप्रतिरूपं पुत्रक
कारयित्वा रात्रिप्रथमयामे खान्ते आनाययति । किमेतदिति कञ्चुकिमिः पृष्टे देव्याः पूजनार्थ कामदेवं नयामीति पण्डिता प्राह । दू एवं प्रत्यहं क्रियमाणे विश्रब्धेषु तेष्वष्टम्यां पौषधप्रतिमायां स्थितं सुदर्शनमानयति पण्डिता, कामप्रतिमेति न किञ्चित्पृष्टं कन्चुकिभिः । | ततः पुरो मुक्तं तं कामातुराऽभया सर्वाङ्गालिङ्गनचुम्बनप्रार्थनपरिहाससीत्कारधिकारथूत्काराद्यनुकूलप्रतिकूलैः सर्वा शर्वरी न क्षोभयितुमलं । ततः प्रातःप्राये स्वं नखरुल्लिख्य सा पूत्करोति, राजा तत् श्रुत्वा तत्रागत्य सुदर्शने तदसम्भावयन् किमिदं ?, सत्यं ब्रूहीति तं पृच्छति, स तु मा भूदभयाया भयमिति मौनेनास्थात् । ततस्तत्रैव सुदर्शने व्यलीकं निश्चित्य तं वध्यमादिशदवनीशः । ततस्तत्सामय्या नीयमानं तं दृष्ट्वा मनोरमा परया भक्त्या जिनमभ्यर्च्य सामिग्रहा कायोत्सर्गेऽस्थात् । इतश्च तस्याः सत्वेन स्वशीलमहिम्ना च बध्यभूमौ शूलिका सिंहासनं प्रहाराश्चाभरणान्यभूवन् , तज्ज्ञात्वा राजा तत्रागत्य तं क्षमयित्वा सिन्धुरस्कन्धमारोप्य महाविभूत्या
12॥१२०॥
RRRRrrrr
SAUGAULOR