________________
पुष्पमाला लघुवृत्तिः ॥११९॥
SEARNAGAR
काशेन श्रेष्ठयु
६ नंदतु निम्मलाई, चरियाई सुदंसणस्स महरिसिणो। तह विसमसंकडेसु वि, बंभवयं जस्स अक्खलिय॥१५७॥
४भावनाता व्याख्या-सुदर्शनस्य महर्षेनिर्मलान्य तानि चरित्राणि नन्दन्तु । यस्य, तथेति प्रसिद्धौ, स्खलनाहेतुत्वाद्विषमेषु सङ्कटेष्वपि PIधिकारे * ब्रह्मव्रतमस्खलित, अत्रायं वक्ष्यमाणश्च सुदर्शन-स्थलभद्रयोर्गणस्तुतिपदप्रणतिद्वारेणोपदेशस्तयोरसममहासत्त्वविस्मितेन शास्त्रकारेण 18| ब्रह्मदृढनिबद्ध इति गाथार्थः ॥ १५७ ॥ कः पुनरयं सुदर्शनमहर्षिः, उच्यते
तायां सुदहा अङ्गदेशे चम्पापुर्या दधिवाहनो राजा, ऋषभदासः श्रेष्ठी, अहंदासी भार्या, तयोर्महिषीपालकः सुभगाख्यो दासो हेमन्तेष्टव्यांक
दाहरणम् है| कायोत्सर्गस्थं चारणश्रमणं दृष्ट्वा जातभक्तिर्महिषीश्चरन्ती मुक्त्वा सर्व दिनं तं पर्युपास्ते । सायं पुनस्तं नत्वा ताभिः समं गृहं गतः,
साधोर्गुणान्स्मरन्कथं सकलां रात्रिमेतादृशं शीतं स सोढेति चिन्तयन सकलां रात्रि निद्रामलभमानः प्रातमहिषी नीत्वा तत्र गतस्तं साधु तथैव स्थितं पश्यति, तावता पारितोत्सर्गों "नमो अरिहंताणं" भणनाकाशे उड्डीनः । स चेयमाकाशगामिनीविद्येति जानन् "नमो अरिहंताणं" इत्येवोच्चरन् भ्रमति, सर्वकार्याणि करोति । ततस्तस्य श्रेष्ठिश्रेष्टिनीभ्यामुपवृह्यमाणस्य भक्तिरपि तत्र जाता । अन्यदा वर्षासु गङ्गाऽपरतीरे युध्यमानानां महिषीणां निवारणायाकाशगमनबुद्धया "नमो अरिहंताणं" उच्चरन्नुत्प्लवमानः पतन्महाकीलकेनोदरे विद्धो मृत्वा तत्रैव ऋषभदासाईदासीपुत्रो दिव्यरूपलावण्यः सुदर्शननामाऽभूत् , तारुण्ये सागरदत्तश्रेष्ठिपुत्री मनोरमानाम्नी परिणिन्ये । पिता प्रव्रज्य स्वर्ग गतः । तस्य च द्वितीयात्मा पुरोधाः कपिलः, तत्कान्ता कपिला सुदर्शनगुणोत्कर्ष
॥११९॥ श्रुत्वाऽनङ्गवाणविद्धा शिक्षयित्वा दूतीं प्रेषयति, सा चागत्य श्रेष्ठिनं प्राह-ननु कपिळो दाधवरातों रतिमलभमानः क्षणं सुखाय
CRORECACCC