________________
" इत्थीहिं मलियसयणा-सणमिम तप्फासदोसओ जइणो । दूसेह मणं जहणो, कुटुंजह फासदोसेणं॥१॥"३। पुष्पमाला तदिन्द्रियाङ्गोपाङ्गावलोकनत्यागः ४ । गृहस्थैः सह कुडयान्तरितावस्थितिविरहः ५। पूर्वक्रीडितस्मरणाकरणं ६ । अतिस्नि
|४भावनालघुचिः
ऽधिकारे ॥११८॥ ग्धाहारानभ्यवहरणं ७ । अतिमात्राहाराग्रहणं ८ । विभूषापरिवर्जनं च ९। इत्येताभिनवभिर्गुप्तिभिर्विशुद्धं, सर्ववतानामपि मध्ये 13
सर्वप्राधान्य परम-प्रकृष्टं, विषयलुब्धानां सुदुर्द्धरं ब्रह्म विशुद्धपरिणामो धरेदिति गाथार्थः ।। १५३ ।। अस्य च सर्वव्रतोत्तमत्वमाह
ब्रह्मव्रतस्य देवेसु वीयराओ, चारित्ती उत्तमो सुपत्तेसु । दाणाणभयदाणं, वयाण बंभवयं परमं ॥१५४ ॥
व्याख्या-देवेषु प्रसिद्धेषु यथोत्तमो वीतरागः, सुपात्रेषु चारित्रवान् , दानानां मध्येऽभयदानं, व्रतानां मध्ये तथा ब्रह्मव्रतं प्रधानमिति गाथार्थः ॥ १५४ ॥ अथैतद्विरहितस्य व्रतादेरकिञ्चित्करत्वमाह| धरउ वयं चरउ तवं, सहउ दुहं वसउ वणनिकुंजेसु । बंभवयं अधरितो, बंभा वि हु देइ मह हासं॥१५५॥
___व्याख्या-व्रतं धरतु, तपश्चरतु, दुःखं सहता, वननिकुजेषु वसतु, तथापि ब्रह्मव्रतं अधरन् , आस्तां अन्यो, ब्रह्मापि मम | PI हास्यमेव ददातीति गाथार्थः ॥ १५५ ॥ अथैतद्वयतिरेकस्य सर्वदुःखप्रभवत्वमाह8 जं किंचि दुहं लोए, हइपरलोउब्भवं पि अइदुसहं । तं सव्वं चिय जीवो, अणुभुंजइ मेहुणासत्तो ॥१५६॥
व्याख्या-यत्किश्चिदुःखं इह-परलोकोद्भवं अतिदुस्सहमषि, तत्सर्वमेव मैथुनासक्तो जीवोऽनुभुक्त इति गाथार्थः ॥१५६॥ ता॥११८॥ दृष्टान्तद्वारेणैतत्समर्थयबाह
AKA
SAREEKSHER