________________
ES
पुष्पमाला लघुवृत्तिः ॥११६॥
निदर्शनम्
CALCAREACOCCEELAM
पर्वतः, अभिषिक्तो राज्ये वसुभूपतेः पुत्रः, पितृव्यतिकरक्रुद्धया कुलदेवतया सोऽपि निपातितः । एवं परेऽपि सप्त वमुपुत्राः क्रमेण तर्णयत एव तथैव निपातिताः । अभिनिविष्टेन च पर्वतेन तत्प्रभृति यज्ञेषु सुतरां जीवघातः प्ररूपितः । वसुस्तु नरकं गतः । इति
४|४भावना
ऽधिकारे वसुराजकथानकं समाप्तम् । अथ तृतीयव्रतपालनोपदेशमाह
ऽदत्तपरि| अवि दंतसोहणं पि हु, परदव्वमदिन्नयं न गिण्हेजा । इहपरलोगगयाणं, मूलं बहुदुक्खलक्खाणं ॥१५१॥ | त
हारगुण___व्याख्या- "अवी"ति कोमलामन्त्रणे, दन्तशोधनमात्रमपि परद्रव्यं न गृण्हीयात् । कथम्भूतमिदं ? इत्याह-इहपरलोकगतानां |
ख्यापर्क
नागदत्त[बहु] दुःखलक्षणां मूलमिति गाथार्थः ॥ १५१ ॥ इदमेव समर्थयन्नाह| तइयव्वए दढत्तं, सोउं गिहिणो वि नागदत्तस्स । कह तत्थ होति सिढिला, साहू कयसव्वपरिचाया ?॥१५२॥5
व्याख्या-तृतीयव्रते दृढत्वं गृहस्थस्यापि नागदत्तस्य श्रुत्वा तत्र-तृतीयव्रते कृतसर्वपरित्यागाः साधवः कथं शिथिला भवन्ति ?, 18 प्रायो गृहस्थः सुवर्णधनादिषु गृद्ध एव स्यात् तथापि नागदत्तस्य तृतीयव्रते दृढत्वं, तर्हि कृतसर्वसावद्यपरित्यागाः माधवः कथं न तत्र | दृढा भवेयुरिति भावः । कः पुनस्तृतीयव्रते दृढो नागदत्तः?, वाणारस्यां जितारिनृपः, धनदत्तः श्रेष्ठी, धनश्रीः प्रिया । तयोः पुत्रो | नागदत्तः सौभाग्यभाग्यकभूजिनधर्ममर्मज्ञः संसारासारताज्ञः, स्वगुणगणावर्जिता स्वयंवरत्वेनागता अपि चतुष्पष्टिकलाकुशला अपि महेभ्यपुत्रीने परिणयति । अन्यदा तत्र निवासि प्रियमित्रसार्थवाहपुत्री पुरुषद्वेषिणी नागवसुनाम्नी पुरादहिहेममणिमयजिनायतने
॥११६॥ जिनार्चा कुर्वन्तं नागदत्तं दृष्ट्वा तं वरं प्रत्यज्ञास्त । तत्रैव पुरे वसुदत्तनामा आरक्षकस्तां दृष्ट्वा दृढानुरागः सार्थेशादयाचत, ज्ञातप्रतिज्ञेन
CICISSORS