SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ।।११५ ।। 44 " धर्मात्मा पण्डितो ज्ञेयो, नास्तिको मूर्ख उच्यते । सर्वभूतहितसाधुरसाधुनिर्दयः स्मृतः ॥ १ ॥ वरमेकस्य सवस्य, प्रदत्ताऽभयदक्षिणा । न तु सहस्रेभ्यो, गोसहस्रमलङ्कृतम् ॥ २ ॥ " सत्यं सत्यं पुनः सत्य-क्षय सुजते । नाहित नास्त्येव हि स्वार्थः परस्वार्थं न कुर्वनः ॥ ३॥ " इत्यादि, तद्विरुद्धयेत । न चाचार्येणाप्येवं व्याख्यातमिदं, किन्तु 'वप्तास्सन्तो न जायन्ते न प्ररोहन्तीत्यजास्त्रिवार्षिका श्रीहयस्तैर्यष्टव्य'मिति व्याख्यातं तैरिति । पर्वतस्त्यसम्बद्ध वाक्यैर्नारिदमाक्रुशन् 'अजै: - पशुभिर्यष्टव्यमित्येवोपाध्यायैव्याख्यातं, अत्र च सहाध्यायी वसुराजः प्रमाणं, यद्यसौ त्वत्पक्षं गुरुसम्मतं मन्यते तदा समूला मे जिह्वा छिद्यते, अन्यथा तवे 'ति प्रतिज्ञां चाकरोत् । नारदोऽपि तदेव प्रमाणीकृत्य देवार्चादिनिमित्तं जगाम । ततो निशि निजमात्रा सहितः पर्वतो गत्वैकाकिने वसुराजाय तत्सर्वं छन्नमाख्यसुरपि यथा नारदः प्राह तथैव गुरुभिर्व्याख्यातत्वादयुक्तमुक्तं भवतेत्याह । ततश्चोपाध्यायभार्याऽऽग्रहात्पर्वतोकं समर्थनीयं मयेति राज्ञाSङ्कीकृते पर्वतो माता च तस्मा आशीर्वाद दत्वा स्वगृहं गतौ । प्रातः समागते पर्वते नारदे च मिलिते सबालवृद्धपुरजने कौतुकाक्षिप्तेषु भवन [पति ]व्यन्तरादिदेववर्गेष्वाशीर्वादपूर्व पर्वतनारदाभ्यामुक्के स्वस्वपक्षे--- " घडमाईयं दिव्वं, लोए बिहु फुरड़ सचवाईणं । तो मोत्तृणं सचं, पसंसिमो १ किमिह लोअम्मि ||१||” तदनयोः पक्षयोर्यत्सत्यं तत्प्रसद्य निवेद्यतामिति ब्राह्मणवृद्धैरभिहितेऽप्यविवेकतिमिरतरलिततच्चदृष्टिना राज्ञा व्यलीकोऽपि पर्वतपक्षः सहसैव समर्थितः । तदैव च क्रुद्धया कुलदेवतया दत्वा पाणिप्रहारं पातितः सिंहासनान्नरपतिः क्षिप्तश्च पातालं । ततश्च आः !! किमिदमिति भीतो लोकः, प्रवृत्तः पर्वतकभूपयोस्सर्वत्र धिकारः, समुच्छलितो नारदस्य तु साधुकारः, विडम्ब्य निर्वासितो नगरा १४ भावनाऽधिकारे असत्यजल्पाद्वसुराजस्य राज्यभ्रंशो दुर्गतिश्च ॥११५॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy