SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥११३॥ दत्तमातुलः कालिकाचार्यस्तत्रागतः, दत्तस्तं यज्ञफलं पप्रच्छ, स च पशुधातप्रधानानां यज्ञानां फलं नरक' इत्याह, यतः प्रोक्तं व्यासेन"ज्ञानपालिपरिक्षिप्त, ब्रह्मचर्यदयाऽम्भसि । लात्वाऽतिविमले तीर्थे, पापपङ्कापहारिणि ॥ १॥" . 18|४भावना" ध्यानाग्नौ जीवकुण्डस्थे, दममारुतदीपिते । असत्कर्मसमिक्षेपै-रग्निहोत्रं कुरुत्तमम् ॥ २॥" युग्मम] ऽधिकारे " कषायपशुभिर्दुष्ट-धर्मकामार्थनाशकैः । शममन्त्रहतैर्यज्ञं, विधेहि विहितं बुधैः ॥ ३॥" " सत्यभाषण गुणनिरूपकं "प्राणिघातानु यो धर्म-मीहते मूढमानसः । स वाञ्छति सुधावृष्टिं, कृष्णाहिमुखकोटरात् ॥४।" इत्यादि । कालकाचा___ ततः कुपितेन तेनास्मिन्नर्थ कः प्रत्ययः? इति पृष्टो गुरुः 'सप्तमेऽति श्वमिस्सह तैलकुम्भ्यां तव क्षेप एव प्रत्यय' इत्याह । ५ोदाहरणम् तत्रापि का प्रत्ययः? इति पृष्टस्तस्मिन्नेवाति प्रागेव त्वन्मुखे कुतोऽप्यशुचिप्रवेश इति । ततोऽतिक्रुद्धोऽसौ गुरुमाह-कस्स करे ते मृतिः ?, गुरुराह-न कस्यापि, किन्तु सुचिरं चरिष्याम्यद्यापि व्रतमहं । ततो गुरुं रोधयित्वाऽतिकुपितो राजा सशङ्को गृहं प्रविश्य स्थितः। इतश्चातिदुष्टत्वेन तेनोद्वेजितैः सामन्तैरतीव दृढं मन्त्रयित्वा जितशत्रुश्छन्नमानीतः । दत्तस्तु कोपवशात्सप्तममप्यष्टमं दिन मन्यमानोऽश्वारूढो यावद् गृहासन्नं मुनि जिघांसुर्याति, तावदश्वक्षुरोत्क्षिप्तोऽशुचिलवस्तन्मुखे प्रविवेश । ततो नूनं दिनान्तोऽहमिति विचिन्त्य भीतो यावदनं पश्चाद्वालयति सः, तावता 'कुतोऽपि मन्त्रो भिन्न' इति मन्यमानास्सर्वे सामन्तास्तं बन्धयित्वा गले च तस्य का बहून शुनो बन्धयित्वा तप्ततैलकुम्भ्यां चिक्षिपुरधश्चाग्निं ज्वालयन्ति, दह्यमानाः श्वानो नृपं खण्डशः कुर्वन्ति । एवं वेदनात्तों दत्तो नृपो मृत्वा नरकङ्गतः, सूरिः पुनः सुचिरं विहृत्य त्रिदिवङ्गतः । इत्यवितथजिनमतप्ररूपककालिकाचार्यकथानकमिति गाथार्थः। P॥११३॥ अथलौकिकसम्यग्वादसमर्थनार्थमाह ROCHACHCHOOT CAREE
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy