SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पणम् गाथार्थः ॥ १४६ ॥ कः पुनरलीकवादिनो दोषः ? इत्याहपुष्पमाला 8/लोए वि अलियवाई, वीससणिज्जो न होइ भुअगोव्व । पावइ अवन्नवायं, पियराण वि देइ उव्वेयं ॥१४७॥ 12 लघुवृत्तिः हाधिकारे ॥११२॥ व्याख्या-प्रत्यक्षलक्ष्येऽस्मिल्लोकेऽप्यलीकवादी भुजग इव कस्यापि विश्वसनीयो न भवति प्राप्नोति चावर्णवादं, ततश्च पित्रो सत्यासत्यर्मातापित्रोरप्युद्वेगं ददातीति गाथार्थः ॥ १४७ ॥ सत्यवादिनो गुणानाह हावादिनोर्गुण आराहिजइ गुरुदे-वयं व जणणिव्व जणइ वीसंभं । पियबंधवोव्व तोसं, अवितहवयणो जणइ लोए ॥१४८॥ दोषनिरू व्याख्या-अवितथवचन इह लोकेऽप्याराध्यते गुरुदेवाविव, जननीवद्विसम्भं जनयति, प्रियबान्धव इव तोपं जनयतीति है दगाथार्थः ॥ १४८ ॥ इह सत्यवादो द्विधा-लोकोत्तरो लौकिकश्च, तत्राद्यं समर्थनार्थमाह| मरणे वि समावडिए, जति न अन्नहा महासत्ता । जन्नफलं निवपुढा, जह कालगसूरिणो भयवं ॥१४९॥ ___व्याख्या-मरणेऽपि समापतिते-ध्रुवमागते सति महासचा नान्यथा जल्पन्ति, यथा नृपेण यज्ञफलं पृष्टा भगवन्तः कालका- 16 चार्या इति । के पुनरमी ?, उच्यते भारते तुरमिणीनगाँ जितशत्रू राजा, तत्र भद्राब्राह्मणीपुत्रो व्यसनी क्षुद्रो रौद्रो दत्तनामा, अन्यदा राजानं सेवितुं प्रवृत्तः, क्रमेण सामन्तचक्रं वशीकृत्य जितशत्रु निर्वास्य स्वयं नृपीभूतः, यतः-"उवयरमाणाण वि स-जणाण विहडइ खलो खणउद्धेण । दुद्धाइदाणओ पो-सिओ वि डसइच्चिय भुअंगो ॥१॥" जितशत्रुरन्यत्र गतः, दत्तस्तु बहून् यज्ञान यजते, अन्यदा ॥११२॥ RESEARCH
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy