SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१११॥ गमनेन सर्वार्थसिद्धिमगमत् । श्रुतोपयोगात् ज्ञात्वा च गुरुभिर्नागश्रीदानस्वरूपं धर्म्मरुचेराराधनापूर्व सर्वार्थसिद्धिगमनं च सङ्घायाभ्यधायि, ज्ञाततद्व्यतिकरैर्लोकैर्धिकक्रियमाणा च नागश्रीर्भर्तृदेवरैर्गृहान्निर्भर्त्स्य निष्कासिता सर्वत्र लोकैर्धिक्क्रियमाणा धूत्क्रियमाणा बालै| लैष्टुभिर्हन्यमाना क्वचित्स्थानमलभमाना भिक्षया जीवन्ती षोडशरोगाक्रान्ता मृता पष्ठपृथिव्यामुत्पन्ना । ततो मत्स्यादिभवान्तरितासु सप्तपृथिवीष्वनेकश उत्पद्यमाना तिर्यगादिभवान् भ्रान्त्वा चम्पायां सागरदत्तसार्थवाहस्य भद्राभार्यायाः पुत्रीत्वेनोत्पन्ना, काले चोत्पन्नतीव्र दौर्भाग्या भर्त्रादित्यक्ता प्रव्रज्यां गृहीत्वा गुरुणीनिषिद्धाऽपि वने कृतकायोत्सर्गा पञ्चभिर्विटैर्विविधोपचारैः काम्यमानां काञ्चिद्गणिकामार्लोक्य स्वदौर्भाग्यं स्मृत्वा कृत [पञ्च ] भर्तृनिदाना काले मृत्वा ईशाने कल्पे सुरगणिकात्वेनोत्पन्ना । ततश्च च्युत्वा काम्पिल्यपुरे द्रुपदराजपुत्री द्रौपदीनाम्नी, यौवने पूर्व निदानात्स्वयंवरे पञ्चपाण्डवानां पत्नी जाता । अथैकदानादरकुपितेन नारदेन धातकीखण्ड भरते अमरकङ्काधिपस्य पद्मनाभस्य तद्रूपादीन् गुणानुक्त्वाऽपहारिता नित्यमाचाम्लपारण कपष्ठतपस्तप्यमाना शुद्धशीला पण्मासान्ते पद्मनाभं विजित्य केशवेन निवर्त्तिता पाण्डुमथुरायां पाण्डवानुकारं पाण्डुसेनं सुतमजीजनत् । तस्मिन् राज्येऽभिषिक्ते पाण्डवैः सह प्रब्रज्य ब्रह्मलोकं गता, ततश्युत्वा विदेहे सेत्स्यतीति धर्मरुचिचरित्रं प्रसङ्गाद्रौपदीचरितमपि किञ्चिदुक्तं, विस्तृतं तु पाण्डवचरित्राज्ज्ञेयमिति ॥ १४५ ॥ इति धर्म्मरुचिकथा समाप्ता ॥ अथ द्वितीयत्रतपरिपालनोपदेशमाह - कोहेण व लोभेण व, भएण हासेण वा वितिविहेणं । सुहुमेयरं पि अलियं, वजसु सावज्ञसयमूलं ॥१४६॥ व्याख्या - क्रोधेन निमित्तभूतेन लोभेन वा भयेन वा हास्येन वा वर्जयेत्, किम् ? इत्याह- 'अलीकमपि ' मिथ्यावचनमपि, कथम्भूतमिदम् ? इत्याह-सूक्ष्मं चेतरच सूक्ष्मेतरं, सावद्यशतानां मूलं । केन त्यजेत् ? इत्याह- त्रिविधेनेत्युपलक्षणत्वात्रिविधं त्रिविधेनेति ४भावनाऽधिकारे षड्जीव काययतना सुधर्मरुचि श्रमणस्य द्रौपद्याथ चरितम् ॥ १११ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy