SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ नागच्छतीति भावः । अथवा अश्रद्धानं प्रतीत्योत्कृष्टा भूमिः, शीघ्राधीतसूत्रोऽपि मिथ्यात्वमोहनीयोदयादेकेन्द्रियजीवादिकं यो न श्रद्धत्ते ४भावनापुष्पमाला 5 तस्यापि बोध्यमानस्योत्कृष्टा पाण्मासिकी भूमिर्भवतीत्यर्थः, इति गाथार्थः ॥ १४० ॥ तर्हि मध्यमा कस्य ? इत्याह- . ऽधिकारे लघुवृत्तिः | एमेव य मज्झिमिया, अणहिज्झते असदहंते य । भावियमेहाविस्स वि, करणजयट्ठा य मज्झिमिया ॥१४१॥ तू शभाम॥१०९॥ व्याख्या-एवमेव दुर्मेधस्त्वेन सूत्रमनधीयाने मोहोदयाद्वा अश्रद्धानवति पूर्वोक्तात्किञ्चिद्विशिष्टतरे मध्यमा-चातुर्मासिकी भूमि त्रयनिरूपणं भवति । तथा च भावितमेधाविनोऽपि अपुराणस्य करणजयाथै मध्यमा भूमिर्द्रष्टव्येति गाथार्थः ॥ १४१ ॥ तदेवं कृता लेशतः प्रतिपत्तिविधिप्ररूपणा, अथोत्सर्गापवादविशुद्धया तच्चारित्रं भवतीति चिन्तनीयं, तत्र पूर्वोक्तविधिप्रतिपन्नमहाव्रतस्य तत्पालनोपदेशमभिधित्सुः प्राणातिपातव्रतपरिपालनोपदेशं तावदुत्सर्गतः प्राह१ इय विहिपडिवन्नवओ, जएज छज्जीवकायजयणासु । दुग्गइनिबंधणच्चिय, तप्पडिवत्ती भवे इहरा ॥१४२॥ व्याख्या-इत्युक्तविधिप्रतिपन्नवतः षड्जीवकाययतनासु यत्नं कुर्यात् , इतरथा-षड्जीवकायपालनमन्तरेण तत्प्रतिपत्तिः-व्रतप्र18| तिपत्तिदुर्गतिनिबन्धनैव भवेदिति गाथार्थः ।। १४२ ॥ षड्जीवकाययतनोपायमेवाहटू एगिदिएसु पंचसु, तसेसु कयकारणाणुमइभेयं । संघट्टणपरितावण-ववरोवणं चयसु तिविहेणं ॥ १४३ ॥ ____ व्याख्या-एकेन्द्रियेषु पञ्चसु पृथिव्यादिषु, त्रसेषु द्वीन्द्रियादिषु च, त्यज त्वं, किम् ? इत्याह-सङ्घट्टनं चरणस्पर्शादिभवं, परि- I n तापन-लकुटघातादिना गाढपीडनरूपं, तथा व्यपरोपण-प्राणेभ्यश्यावनं, एकैकमिदं कथम्भूतं ? इत्याह-कृतकारणानुमतिभेदं, केन | NORRRRRR RECORDCREACRECRUAGALOR
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy