SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१०७॥ CCCCCCCCCCCCCCCCAK तदेवं सर्वविरतिसामायिकप्रतिपत्तिविधिरुक्तः, अथ महाव्रतारोपणं लेशतो दर्शयितुमाहविहिपडिवनचरित्तो, दढधम्मो जइ अवजभीरू य। तो सो उबविजइ, वरसु विहिणा इमो सो उ ॥१३६॥ 4: भावना " धिकारे ६ व्याख्या-विधिप्रतिपन्नचारित्रो यदि दृढधर्मा पापभीरुश्च, ततः स विधिना व्रतेषु उपस्थाप्यते-आरोप्यते, स पुनर्विधिरयं गृहीतचरणहै वक्ष्यमाग इति गाथार्थः ॥ १३६ ॥ तमेवाह * सोपस्थापपढिए य कहिय अहिगय,परिहारुहावणाए सो कप्पो। छज्जोवघायविरओ,तिविहंतिविहेण परिहा(?)[रो]॥१३७॥18 नाविधिः व्याख्या-यथोक्तगुणविशिष्टोऽपि स एवोपस्थापनायां-व्रतारोपणायां कल्प्यो]ल्पो-योग्यः, यः “परिहार"त्ति प्राकृतत्वाल्लप्कारान्तनिर्देशात् परिहारी-सर्वविरतः, व सति ? इत्याह-'पठिते' षड्जीवनिकायमहाव्रतरूपादिप्रतिपादके शस्त्रपरिज्ञादशवकालिकाधुचितसूत्रेधीते, ततः कथिते-गुरुणा तदर्थ व्याख्याते, ततोऽप्यधिगते-शिष्येणापि तस्मिन् सम्यगवधारिते सति । ननु कः पुनः परिहारी ? इत्याह-पड़जीवकायघातात्रिविधंत्रिविधेन-मनोवाकायः करणकारणानुमतिभिर्विरतो-निवृत्तो यः स इह परिहारीत्यभिमतः, सूत्रार्थाभ्यामधिगतशस्त्रपरिज्ञादिश्रतः षड्जीवनिकायं श्रद्दधानो व्रतोपस्थापनायोग्यो भवतीति भाव इति गाथार्थः ॥ १३७॥ उक्तवक्ष्यमाणविधिविपर्यये दोषमाहअप्पचे अकहिता, अणहिगयऽपरिच्छणे य आणाई। दोसा जिणेहिं भणिया, तम्हा पत्ता दुवहावे ॥१३॥ ॥१०७॥ व्याख्या- इहानन्तरमेव वक्ष्यमाणो जघन्यतः सप्ताहोरात्रादिरुपस्थापनायां कालक्रमस्तं अप्राप्तेऽल्पकालिके शैक्षके, अकथयित्वा 31 GER-U6453
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy