________________
पुष्पमाला लघुचिः
H१०६ ॥
प्यौचित्य प्रवृत्तिनिष्ठः । विशेषज्ञः - सदसद्वस्तुविवेकज्ञाता । उद्युक्तः - अध्ययनवैयावृत्यादिष्वतीवोद्यमपरः । अपरितान्तो- विवक्षितार्थसाधनेऽनिर्विण्णः । तदर्हद्वारसङ्गृहीतमपि विनीतत्वं विनयगुणस्य मुख्यतयाऽन्वेषणीयत्वख्यापनार्थ पुनरुपन्यस्तमिति गाथार्थः ॥ १३३ ॥ विनीतस्यापि केन विधिना चरणं देयं ? इत्याह
वियव विकयमं-गलस्स तदविग्धपारगमणाय । दिज्ज सुकओवओगो, खित्ताइसु सुप्पसत्थेसु ॥१३४॥
व्याख्या-विनयवतोऽषि दद्यास्त्वं चारित्रं, कथम्भूतस्य ? इत्याह- कृतानि मङ्गलानि जिनचैत्यसङ्घपूजादीनि येन, तस्य, किमर्थ ? इत्याह-'तस्य' चरणस्याविघ्नं पारगमनाय । गुरुगतं विधिमाह - सुष्ठु कृत उपयोगो निमित्तादिषु येन स तथा केषु ? इत्याह- क्षेत्रादिषु सुप्रशस्तेषु तत्र क्षेत्रे जिनायतनेक्षुक्षेत्र क्षीरवृक्षसमीपादौ दातव्यं चरणं, न तु मग्नध्यामितकचवराकीर्णादौ । कालेऽपि - "चाउछसि पन्नरसिं च वज्रए अट्ठमिं च नवमिं च । छद्धिं च चउत्थि वा-रसिं च सेसासु दिजाहि ॥ १ ॥ 'तिसु उत्तरासु तह, रोहिणीसु कुजा हु सेहनिक्खमणं । गणिवायए अणुन्ना, महन्वयाणं च आरुहणा ॥ २ ॥ " इत्यादितिथिनक्षत्रादिशुद्धिकलिते, नाप्रशस्ते । भावेऽपि प्रशस्ताहारादिप्रवृत्तिशुद्धे इति गाथार्थः ॥ १३४ ॥
21
66
T
तोक्तस्य सर्वस्यापि विधेर्वक्तुमशक्यत्वादुपसंहरन् परीक्षाकालदर्शनपूर्व व्रतदानमाहइय एवमाविहिणा, पाएण परिक्खिऊण छम्मासा | पव्वज्जा दायव्वा, सत्ताणं भत्रविरत्ताणं ॥ १३५ ॥ - प्रायेण इत्येवमादिविधिना पण्मासान् परीक्ष्य भवविरक्तानां सच्चानां प्रव्रज्या दातव्या, वैरस्वाम्यार्यरक्षितादिभिरुदायिनृपमारकाद्यैश्च व्यभिचारवारणाय प्रायो ग्रहणमिति गाथार्थ: ।। १३५ ।।
४ भावनाऽधिकारे प्रशस्त क्षेत्रादिषु चरण
प्रदानम्
॥१०६॥