SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ SAERS ४ भावना | अधिकारे आलोचनाशुद्धविनीतस्यै व चर| णाईत्वम् मन्धरसस्पर्शानां चेति द्वितीयमिदं । मेण्द-पुरुषचिन्हं महद्भवति । मृद्वी च वाणी योपिद् वाणी न जायते। ललनाया इस सशब्दं मूत्रं पुष्पमाला भवेत , फेनरहितं च तद्भवति । एतानि षट्पण्डकलक्षणानि । वातक्यादीनां तु स्वरूपं मूलगाथाव्याख्यायामुक्तमेवेति वृत्तार्थः ॥१३०॥ लघुवृत्तिः ॥१०५॥ &ा तदेचं दर्शिताः सर्वविरतेरयोग्याः, देशविरत्ययोग्यास्त्वसंवेगभावितचित्तादयः स्वयमभ्यूह्याः । एवं च सत्यवसितं तदर्हद्वारं, अथ प्रतिपत्तिविधिप्ररूपणाद्वारं विभणिषुराह| बालाइदोसरहिओ, उवडिओ जइ हविज चरणऽत्थं । तं तस्स पउत्तालो-यणस्स सुगुरुहिं दायव्वं ॥१३१॥ व्याख्या-पूर्वोक्तबालादिदोष रहितो यदि चरणार्थमुपस्थितो भवेत्तदा प्रथममेव प्रयुक्तालोचनस्य-दत्तालोचनस्य तस्य 'त' इति लाचरणं सुगुरुभिर्दातव्यमिति गाथार्थः ।। १३१ ॥ किमेतावन्मात्रेणैव तद्दीयते ?, नेत्याह| आलोयणसुद्धस्स वि, दिज विणीयस्स नाविणीयस्स। नहि दिजइ आभरणं, पलियत्तियकन्नहत्थस्स ॥१३२॥ व्याख्या-आलोचनाशुद्धस्यापि विनीतस्यैव तद्देयं, नाविनीतस्य । अमुमेवार्थमर्थान्तरन्यासेन दृढयति-नहि आभरणं परिकर्तित| कर्णहस्तस्य दीयत इति गाथार्थः ॥ १३२ ।। अथ विनीतस्वरूपमेवाह* अणुरत्तो भत्तिगओ, अमुई अणुवत्तओ विसेसन्नू । उज्जुत्तोऽपरितंतो, इच्छियमत्थं लहइ साहू ॥१३३॥ व्याख्या-स एव साधुरीप्सितं चरणादिकमर्थ लभते, यः, कथम्भूतः ? इत्याह-'अनुरक्त' पटे नीलोरङ्ग इव गुरुषु प्रतिबद्धः । गुरोभक्ति-कृताञ्जलिपुटादिभावेन सेवां गतः-प्रपन्नो गुरुभक्तिगतः । अमोचको-यावजीवितं गुरुचरणापरिहारी। अनुवर्तकः-सर्वस्या ॥१०
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy