SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला 15/ धास्थायकैर्दिव्याद्युपसर्गसहैः पूर्यते। नवम्यपि प्रतिमा द्वितीया सप्तरात्रिन्दिवा नाम चतुभिराचाम्लैस्विभिरुपवासैः । नवरं-गच्छानिष्क्र-151 म्य ग्रामादेवहिवोत्कटिकासनस्र्थयद्वा लगण्डं-चक्रकाष्ठं, तद्वत्स्थायिभिर्दण्डायतवद्वा-दण्डवदायतीभृय-सरलीभूय सकलां रात्रिं शिर |४ भावना लघुवृत्तिः 5. अधिकारे ॥९६॥ सा पादाभ्यां च भूमिमस्पृशद्भिः शयानैः सम्पूर्यते । दशम्यपि तृतीया सप्तरात्रिन्दिवा नामैव नवमीवदहिस्थैस्तपसा त्वष्टमीवत् । नवरं | भिक्षुप्रतिआसनवर्जितगोदोहकपुरुषासनस्थैरथवाऽऽसनस्थराम्रफलवत् कुब्जासनस्थैर्वा सम्पूर्यते। एवमेतास्तिस्रोऽप्येकविंशत्यादिनैर्निरन्तरैः सम्पूर्णा | माइन्द्रियभवन्ति । एकादशी तु अहोरात्रिकी नामा कृताचाम्लैः सकलमहोरात्रं ग्रामादेहिःस्थैर्लम्बितभुजद्वन्द्वैः कायोत्सर्गेण स्थित्वा पर्यन्ते च | निरोधाधुपानकाहारवर्जितं षष्ठं-उपवासद्वयं कृत्वैवं त्रिभिर्दिनः पूर्यते । द्वादशी तु दिवाऽऽचाम्लं विधाय रात्रौ निनिमेषदृष्टिभिरीपत्प्राग्भारग- त्तरगुणाः तैर्दामादेवहिः सकलां रात्रि द्वावपि पादौ संहृत्य जिनमुद्रया स्थित्वेत्यर्थः, प्रलम्बितभुजद्वन्द्वनिनिमेषदृष्टिभिः कायोत्सर्गस्थैः स्थित्वा सर्वचरणख पर्यन्ते च पानकाहारवर्जितमष्टमं-उपवासत्रयं कृत्वैवं चतुर्मिर्दिनः सम्पूर्णा क्रियते । अष्टम्यादिषु पश्चस्वपि प्रतिमासु दयाघभिग्रहो न हि । सर्वप्रतिमापर्यन्ते च नानाविधलब्धय उत्पद्यन्ते । इत्येवं सङ्केपेण दर्शिता द्वादशप्रतिमाः । तथा इन्द्रियाणां-स्पर्शनरसनघाणचक्षुःश्रोत्रलक्षणानां निरोधः-खस्वविषये रागद्वेषाभ्यां प्रवृत्तिनिषेधरूपः पञ्चधा । प्रतिलेखना मुखयोतादिविषयाः पञ्चविंशतिः प्रसिद्धाः । गुप्तयो मनोवाकायानां सावधव्यापारेभ्यो गोपनरूपास्तिस्नः। अभिग्रहाद्रव्यक्षेत्रकालभावानुगता नियमविशेषाश्चतुर्विधा इति । क्वच्चित्तु"पिंडस्स जा विसोही, समिईओ भावणातवो दुविहो । पडिमा अभिग्गहा वि य, दुनवइ उत्तरगुणा एए ॥१॥" उपलक्षणमात्रमेव पिण्डविशुद्धयादीनामुत्तरगुणत्वं, ततश्च 1॥१६॥ "इच्छा मिच्छा तरकारो, आवस्मियानिमीहिया आपुच्छा। पडिपुच्छा छंदगीय, निमंतण उवसंपया काले ॥१॥" SCHECKAGARAASA CRICANORMACEBCAGGAR
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy