SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ गुणेष्विति कोऽत्र विशेषः ?; उच्यते-देशचारित्रिणस्त्वारम्भजप्राणातिपातादिभ्योऽनिवृत्तत्वात्स्थूलप्राणातिपातविरत्यादिषु मूलगुणेधूपपुष्पमाला कारमात्रत्वेनैव रात्रिभोजनविरमणं वर्तते, इत्युत्तरगुणेषूक्तं; सर्वचारित्रिणो हि सर्वसावधव्यापारनिवृत्तत्वात् सर्वेष्वपि मूलगुणरूपेषु महा- ४ भावना लघुवृत्तिः व्रतेषु रात्रिभोजनविरमणमत्यन्तोपकारित्वेन मूलगुणेष्विति गाथार्थः ॥ ११७ ॥ उक्ताः सर्वचरणमूलगुणास्तदुत्तरगुणानिरूपयन्नाह अधिकारे ॥९४॥ समूलोत्तर18| पिंडविसोही समिई, भावण पडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ, अभिग्गही उत्तरगुणेसुं ॥११८॥ | गणसर्वचर बाल्या-उत्तरगुणेपूच्यमानासौ सप्ततियथा-पिण्डस्य विशुद्धिश्चतुर्दा-षोडशोद्गमदोषशुद्धिः १, पोडशोत्पादनादोपशुद्धिः २, णनिरूपणम् दश ग्रहणैषणादोषशुद्धिः ३, पञ्च ग्रासैषणादोषशुद्धिः ४ इति । समितयः-ईर्यादिविषयाः पश्च प्रसिद्धाः । भावना द्वादश-"अनित्यतामशरणं, भवमेकत्वमन्यता-मशौचमाश्रवविधिः, संवरं कर्मनिर्जराम् ॥१॥धर्मस्वाख्यानतां लोकं, द्वादशी बोधिभावनां।” इति जानीहि । प्रतिमा द्वादश, तत्स्वरूपं च विनेयजनानुग्रहार्थ सिद्धान्तानुसारेण किञ्चिल्लिख्यते"मामाईमत्तता, पढमा बिइतइयसत्तरायदिणा। अहराइ एगराई, भिक्खुपडिमाण बारसगं ॥ १॥" अस्या एवं व्याख्या-मासाद्यास्सप्तान्ताः सप्त भिक्षुप्रतिमा भवन्ति, तत्राद्या एकमासिकी द्वितीया द्विमासिकी यावत्सप्तमी सप्तमासिकी । ताश्च सप्ताऽपि वर्षासु नारभ्यन्ते, किन्तु ऋतुबद्धकाले एव, अतः प्रथमं सम्यग्गुरुगाऽनुज्ञातैराद्यसंहननत्रयधृतियुक्तैर्जिनकल्पिकवत्-" तवेण सुत्त-सत्तेण, एगत्तण बलेण य । तुलणा य पंचहा एवं, जिणकप्पं पडिबलओ ॥१॥” इति | गाथोक्तपञ्चविधतुलनापरिकर्मितैर्गच्छमध्यस्थैरेवोत्कर्षतः किश्चिन्न्यूनदशपूर्वाणि जघन्यतोऽपि नवमपूर्वस्य तृतीयं वस्तु यावत् सूत्रतो-IP॥९४॥ ऽर्थतश्च पारगैर्युत्सृष्टदेहेरुपसर्गादिसहैः एषणाऽभिग्रहवद्भिरलेपकूदल्लचणकादिभिक्षाभोजिभिः SHOCOMCHURUST -USHMMS
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy