________________
सर्वतो वा भवतीति भावः । अथातिथिसंविभागश्चतुर्थ शिक्षाव्रतं, तत्र तिथिपर्वादिलौकिकव्यवहारत्यागाद्भोजनकालोपस्थायी श्रावकस्यापुष्पमाला तिथिः साधुरुच्यते । तदुक्तं-"तिथिः पर्वोत्सवाः म, त्यक्ता येन महात्मना। अतिथि तं विजानीया-च्छेषमभ्यागतं ४ भावनालघुवृत्तिः विदुः ॥१॥” तस्यातिथेः सङ्गतो-निदोषो न्यायागतानां कल्पनीयानां वस्तूनां श्रद्धासत्कारादिक्रमयुक्तः पश्चात्कर्मपरिहारार्थ भागः
| ऽधिकारे ॥९३॥
द्वादशविअंशोऽतिथिसंविभागः । तदेवमुक्तानि लेशतो द्वादशापि श्रावकवतानि, एतेष्वातिचारादिविचारविस्तारस्त्वावश्यकादिभ्योऽवसेयः, एतेन
१२५ कादम्यावसया, एतना धत्वं देशच व्याख्याता देशचरणस्य मूलगुणा उत्तरगुणाश्चेति गाथार्थः ॥ ११५॥
चरणस्थ | अथ मूलगुणैरुत्तरगुणैश्व मीलितैर्यथा देशचरण द्वादशधा भवेत् तथा आह
पंच य अणुव्वयाई, गुणवयाइं च होंति तिन्नेव । सिक्खावयाइं चउरो, सव्वं चिय होइ बारसहा ॥११६॥18 | व्याख्या-पञ्चैवाणुव्रतानि त्रीण्येव गुगवतानि भवन्ति, चत्वारि शिक्षात्रतानि, सर्वमेवैतन्मीलितं द्वादशधा भवतीति गाथार्थः ॥११६॥ |
उक्तं सप्रभेदं देशचरण, अथ सवेंचरण निरूपयन्नाह8मूलुत्तरगुणभेएण, सव्वचरणं पि वणियं दुविहं । मूले पंच महव्वय-राईभोअणविरमणं च ॥ ११७ ॥ ___व्याख्या-मूलोत्तरगुणभेदेन सर्वचरणमपि द्विविधं वर्णित तीर्थकृद्गणधरैः, तत्र मूले-मूलगुणविषये पञ्चमहाव्रतानि, महान्तिअणुव्रतापेश्चम गुरूणि व्रतानि महाव्रतानि, पश्च तानि च महाव्रतानि पञ्चमहावतानि, स्थूलसूक्ष्माभ्यां प्राणातिपातमृषावादादत्तादान
|॥९३॥ 2 मैथुनपरिग्रहेभ्यो विरमणलक्षणानि, पष्ठं रात्रिभोजनविरमणं चेति । ननु देशचारित्रे तु रात्रिभोजनविरमणं उत्तरगुणेषूक्तं इह तु, मूल
+VACAMACA