________________
पुष्पमाला
४ भावना
लघुवृत्तिः
ऽधिकारे
॥९१॥
पौषधकतव्यता नियमः।
तनावश्यकवृश्यादावभावात् । अवलोकयन्तु चैतद्वावदूकवचनं-नहीदं [न प्रतिदिवसाचरणीयाविति वचनं पर्वान्यदिनेषु पौषधनिषेधपरं, किन्तु पर्वसु पौषधकरणनियमपरं, पथा आवश्यकवृत्यादौ श्राद्धपञ्चमप्रतिमाऽधिकारे 'दिवैव ब्रह्मचारी, न तु रात्रौ' इति वचनं दिवसे ब्रह्मचर्य नियमार्थ, न तु रात्री ब्रह्मनिषेधार्थ, अन्यथा पञ्चमप्रतिमाऽऽराधकाढेन रानावब्रह्मचारिणैव भाव्यमिति पापोपदेश एव दत्तः स्यात् , रात्री ब्रह्म गलने प्रतिमाऽतिचारश्च प्रसज्येत" इति श्राद्धप्रतिक्रमणसूत्रवृत्तावर्थदीपिकायां १६५ पत्रे । अनावश्यकवृत्यादिनाना पञ्चमप्रतिमाराधनावमुद्दिश्य "दिवैव ब्रह्मचारी, न तु रात्रौं" इति यदुक्तं, तनितान्तमसत्यम् , कस्मिन्नपि शास्त्रे तथाविधशब्दगन्धस्याप्यभावात , तथा च दश्यते कतिचिच्छास्त्रपाठाः पाठकानां मतिमोहनिरासाय“दिमा बंभयारी, राती परिमाणकडे अपोसहिए । पोसहिए रत्तिम्मि अ, नियमेणं बंभयारी अ ॥ १॥" भावश्यकचूहद्वृत्ति, पत्र ६४७ ।
“दिमा बंभयारी, राति परिमाणकडे " समवायागसूत्र, पत्र १९ ।। "असिणाण विभडभोई, मउलिमडो दिवसबंभयारी अ । रत्ति परिमाणकडो, पडिमावज्जेसु दिवसेसु ॥१॥" प्रवचनसारोद्धार, पत्र २९४ ।
"जाव पडिमा पंचमासिभा न समप्पति ताव दिवसओ बंभयारी, रत्ति परिमाणं करेति-पग दो तिन्नि धा धारे अपोसहिओ, पोसहिओ रत्ति पि बंभयारी" इति पञ्चाशकचूर्णिः ।
नास्त्येतेषु पाठेषु "दिवैव ब्रह्मचारी, न तु रात्रौ” इत्यर्थगन्धोऽपि, तथाऽप्येवं प्राच्यशास्त्रपाठपरावर्तनद्वारा स्वाभिमतसिद्धये पूर्वाचार्योपरि पापोपदेशदानस्य यस्कलकदानं तत्र मुक्त्वा स्वमताभिनिवेशब्युग्राहित्वं नान्यत् किमपि कारणमवतरति दृष्टिपथे ।
अन्या-ये पर्व तिथिवृद्धिप्रसके सूर्योदयात्सम्पूजाहोरात्रावस्थायिनीषु प्रथमाष्टम्यादिपर्वतिथिध्वपि स्वयं पौषधादिधर्मकार्यानिषेधयन्तोऽपि “पादवलकान्ती न पश्यति" इति न्यायं स्मारयन्नन्योपर्यपर्षपौषधनिषेधकत्वास दोषारोपणं कुर्वन्ति तैर्विचार्यमेतत् , यदुत-पौषधशब्दोऽपि पर्वस्यैव वाचको, नापर्वस्य,
यदुक्तं श्रीमस्खरतरगच्छगगनाङ्गणनभोमणिकल्पैर्नवाझवृत्तिकारैः श्रीमदभय देवरिपादैः-“पौषधं-पर्वदिनमष्टम्यादिः" इति समवायाझवृत्तिः, पत्र १९ । एवमेव " पोषं धत्ते पौषधः-अष्टमीचतुर्दश्यादिपर्वदिवसः" इति धर्मबिन्दुवृत्तौ श्रीमन्मुनिचन्द्रसूरयः । तथा "पौषधः पर्व इत्यनर्थान्तरं" इत्युमास्वातिवाचकमिश्रास्तत्वार्थभाध्ये, तथैव "पौषधः पति नार्थान्तरं" इति तरवार्थवृत्तौ। इस्याद्यनेकैः श्रुतधरैः पौषधशब्द एव पर्ववाचकत्वेनोक्तः ।
*
॥९
॥