SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ ८७॥ Pाधिकारे KKRK+ आग्रह इति यावत , वृत्तिः-प्राणवर्तनरूपा, कान्तारं-अरण्य, बाधेति यावत् , वृत्तः कान्तारं वृत्तिकान्तारं-वृत्तिबाधेत्यर्थः । ननु कथं ४ भावनाकान्तारमेव वृत्तेर्वाधाभिधीयते ?, उच्यते-तद्धेतुत्वात्तस्येत्यदोषः । अत्रायम्भावः-प्रत्याख्यातमिथ्यात्वस्य तावत् "नो मे कप्पइ अजप्पभिइ अन्नउत्थिए(इ वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुचि | सम्यक्त्वाअणालत्तण आलवित्तए वा [संलवित्तए वा], तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं) वा" इत्यादिवचनाद- | कारपनकन्यतीर्थिकादेरनुकम्पां विहाय दानवन्दनादिकमिह प्रतिषिद्धं, ततस्तेषामनुकम्पयाऽन्यत्रापि च राजाद्यभियोगादिभिः षड्भिरेतः कारण स्वरूपम् भक्तिविरहितो द्रव्यतस्तत् समाचरन्नपि कार्तिकश्रेष्ठयादिवत्सम्यक्त्वं नातिचरति । एवमन्यदप्यत्रोपयोगि स्वयमेव वाच्यमिति । __ "अनन्तसंसारनिदानमेनं, मिथ्यात्वमेवं परिभाव्य भव्याः । सम्यक्त्वमेकं विमलं श्रयध्वं, कैवल्यलक्ष्मी त्वरितं लभध्वम् ॥१॥" इति पुष्पमालाविवरणे [चतुर्थे] भावनाद्वारे सम्यक्त्वशुद्धिलक्षणं प्रतिद्वारं समर्थितम् ॥ ६॥ सम्प्रति चरणशुद्धिद्वारं बिभणिपुः पूर्वद्वारेण सम्बन्धगर्भा गाथामाहचरणरहियं न जायइ, सम्मत्तं मोक्ख साहयं एकं । तो जयसु चरणकरणे, जइ इच्छसि मोक्खमचिरेण ॥११२॥5 व्याख्या-चरणरहितमेकमेव सम्यक्त्वं मोक्षसाधकं न जायते, तस्माचरणव करणं-निर्वत्तनं, प्रतिपालनमित्यर्थः । तत्र यतस्व ॥८७॥ यतनं कुरु, यदि मोक्षं अचिरेण-खल्पकालेनैव इच्छसि । अयम्भावः-प्राप्तेऽपि सम्यक्त्वे चिरकालेनापि तावच्चारित्रं स्पृष्टव मोक्षः CONOR- 5 AR 554
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy