SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुपतिः ॥ ७९ ॥ -GUSAUCE प्राप्तयौवनः स्वयंवरायातद्वात्रिंशत्कन्याः परिणीय तद्योग्यान् द्वात्रिंशत्प्रासादान् मनोहरान् मध्ये स्त्रोत्तुङ्गभवनकलितान् कारयित्वा ताभिः दभावनासमं यावद्भोगान् भुङ्क्ते, तावत् तदेहे कुष्ठादयो महारोगा अभूवन् । अनेकवैद्यौषधमन्त्रतन्त्रादिभिगुणाभावे कुमारेण वेदनातन पुराग- |अधिकारे हिःस्थसप्रभावधनञ्जययक्षस्य महिपशतं मानितं । अथ तस्मिन्नेव दिने तत्र विमलकीर्तिः केवली समागात् , कुमारोऽपि पित्रा सह सम्यक्त्ववन्दनार्थ गतः, केवलिप्रभावादुपशान्तव्यथोऽभूत् । राज्ञा पुत्रस्य रोगकारणं पृष्टः श्रीकेवली प्राह-पूर्व(अपर)विदेहे रत्नस्थलपुरे पद्ममुखो स्थैर्यनिदनृपो नास्तिकः, अन्यदा मृगयां गतः कायोत्सर्गस्थं मुनिमेकमालोक्य पापात्मा बाणैर्जघान । शुभध्यानेन मुनिः सर्वार्थसिद्धिविमाने किं नृप विक्रमागात् । राजा लोकैधिकारितो लोकान्मारयन्मन्त्रिसामन्तैः काष्ठपञ्जरे प्रक्षिप्य निष्कासितः, तत्पुत्रः पुण्डरीको राज्ये स्थापितः । ततः131 ख्यानकम् स नृपस्सर्वत्र धिक्कारितः केनापि तापसेनावज्ञां कुर्वन् x तेजोलेश्यया दग्धः सप्तमं नरकं गतः । ततः स्वयम्भूरमगमत्स्यो भूत्वा सप्तमनरके गतः, ततो मत्स्यः, ततः षष्टनरके, ततश्चाण्डालखी, ततः षष्ठनरके, तत उरगो भूत्वा पञ्चमनरके, ततो मत्स्यः, पञ्चमनरके, ततः सिंहः, चतुर्थनरके, ततो व्याघ्रश्चतुर्थनरके, ततः श्येनस्तृतीयनरके, पक्षी, तृतीयनरके, सरीसृपो, द्वितीयनरके, पुनः सरीसृपो, द्वितीयनरके, ततो मत्स्यः, प्रथमनरके, पुनर्मत्स्यः, प्रथमनरके, ततः पृथिव्यादिष्वनन्तोत्सर्पिणीकालो गतः । ततो वसन्तपुरे सिन्धुदत्तवणि पुत्रो, बालतपः कृत्वा तव पुत्रोऽभूत् , इति श्रुत्वा कुमारस्सञ्जातजातिस्मरणस्संविग्नः प्रतिपन्नसम्यक्त्वमूलद्वादशवतो विगतवेदनो स्वगृहेगात् । क्रमेण राजाऽभूत् । धनञ्जययक्षयाचितान्महिषान्न दत्त । ततस्तेनानेकधोपसर्गितोऽपि दयापरो यावन्न दत्ते, तावत्तेनैव यक्षेण | तद्गुणहृष्टेन कृता पुष्पवृष्टिः, प्रशंसितः कुमारस्य दयापरो धर्मः सम्यक्त्वनिश्चयश्च । ततो यक्षेण कृतसान्निध्यः साधितसकलभूवलयः | x 'कदाचित्पुरावहिः कायोत्सर्गस्थं सोमाय मुनि दृष्ट्वा सञ्जातकोपो यष्टिभिः पुनः २ प्रहरभवधिना ज्ञातप्रवचनविष्टस्वेन तेन मुनि ना, इति बृहद्वृत्तौ । A
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy