SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ ७८॥ | दत्तमाया धर्मे स्थिरं करोमि। पित्राऽपि च तस्या दृष्टथैव भावं विज्ञाय चिन्तितं-युक्तमिदम् । ततः क्षण धर्म श्रुत्वा स आदरेण स्वगृहमानीतः, सम्मान्य श्रेष्ठी पुत्रीमदात् । ततः स तां परिणीय स्वगृहे गतः। तां च जिनधर्मपरां दृष्ट्वा पितरौ मिथ्यादृशौ द्वेषमुद्वहन्तौ तस्याः पार्श्व ४ भावना ऽधिकारे सङ्केतेन पुरुषमेकं प्रेष्य पूत्कृत्य कलङ्कमदातां । अमरदत्तो विस्मितमनाः सविषादं चिन्तयति-नूनं प्रियायाः कल्पान्तेऽपि शीलं न लु- सम्यक्त्वप्यते, तत्किमप्यत्र कस्यापि दुर्विलसितमित्यादि । तावन्मातापितृभ्यां प्रोक्तम्-'रे मूढ ! यस्याः शीलेन गर्व वहसि, तस्याश्चेष्टितमेतत् , स्थैर्यनिद अस्या एष धर्मः, एषः साधुसाध्वीनामुपदेशः, एतादृश्यः श्राविका जिनधर्मे । त्वं चेदद्यापि न मन्यसे, तदा न त्वया नानयाऽस्माकं र्शकममर| कार्यम्'। इत्यादि गाढस्वरं कलहं कुर्वद्भया लोकप्रसिद्ध कलङ्के सा जिनधर्ममालिन्यभीता दृढसम्यक्त्वा सकलजनसमक्षं पुरादहिःप्रदेशस्थे । देवताधिष्ठिते महापद्महदे निजपतिव्रताव्रतजिनधर्मैकचित्तताश्रावणं कृत्वा झम्पामदात् । ततः सन्निहितदेवैस्तत्सत्वरन्जितै रत्नमयद्रोण्यां निदर्शनम् रत्नमयसिंहासने स्थापिता सा सर्वजनदृष्टा, तीरे उत्तारिता, पुष्पवृष्टिश्चक्रे जयघोषणा च, श्वशुरवर्गस्य दुर्विलसितं नृपप्रमुखस्योक्त्वा विमलयशा स्तुता, एवं शासनप्रभावना कृता । ततः संसारं विरसपरिणाम विभाव्य गृहवासे क्षणमपि रतिं अलभमाना नृपामरदत्तप्रमुखैर्वार्यमाणाऽपि तद्दाहोपशमनाय प्राप्ता केवल्याचार्यसमीपे धम॑ श्रुत्वा 'कुतो मेऽसद्भुतः कलङ्कः?' इति प्रश्न कृते पूर्वभवे सपत्नीकलङ्कदानं पुनस्तां विरसं रसन्तीं श्रुत्वा पश्चात्तापः कलङ्कोत्तारणं च कृतमतस्तवाप्येवं जातमिति श्रुत्वा सञ्जातवैराग्या दीक्षां गृहीत्वा सुन्दरायाः प्रवर्त्तिन्याः पार्श्व एकादशाङ्गान्यधीत्य उग्रं तपः कृत्वा मोक्षमगात् । तेनैव निवेदेन राजासामन्ताद्या अमरदत्तोऽपि च प्रव. ज्य पञ्चमे कल्पे महर्द्धिका देवाः सञ्जाताः । अमरदत्तभार्यावृत्तं समाप्तम् ॥ ॥७८॥ अथ नृपविक्रमाख्यानकमुच्यते-[इहैव] भरते कुसुमपुरे हरितिलकनृपो, गौरी प्रिया, तयोः पुत्रो विक्रमः द्वासप्ततिकलाकुशल: ' COCONUAGALOCHAN
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy