________________
पुष्पमाला
लघुतिः
॥७५॥
AAAAAA
संसार एव ग्रीष्मस्तेन तप्तो गोशीर्षचन्दनरसमिवातिपरमनिवृत्तिकरं-मुक्तिशर्मविधायक, तस्य-अनिवृत्तिकरणस्य अन्ते सम्क्त्वं लभते । यथा ग्रीष्मतप्तः कश्चित्पुण्यवशादतिपरमनिवृत्तिकरं गोशीर्षचन्दनद्रवं लभते, एवं जीवोऽपि संसारदुःखोपतप्तः सम्यक्त्वमिति । अय
|४ भावना
|अधिकारे म्भावः-अपूर्वकरणेन ग्रन्थिभेदं विधाय मिथ्यात्वमोहनीयकमस्थितेरन्तर्मुहर्तमुदयक्षणापर्यतिक्रम्यानिवृत्तिकरणरूपेण शुद्धिविशेषेणा
अपूर्वकरइत्तकालप्रमाणं वेद्यदलिकाभावरूपमन्तरकरणं करोति, स्थापना ००.अत्र च मिथ्यात्वदलिकवेदनाभावादौपशमिकसम्यक्त्वं दूणादिग्रन्थिजीवो लभते इति गाथात्रयार्थः ।। ९६-९७-९८ ॥ इदानीं 'कस्य तद्भवेदिति तृतीयं स्वामित्वद्वारमाह
मेदप्रकार ६.पुवपडिवन्नपडिवज-माणया निरयमणुयदेवा य । तिरिएसुं तु पवन्ना, बेइंदियमाइणो होजा ॥ ९९ ॥3 ____ व्याख्या-नारकमनुष्यदेवाः पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च भवन्ति, तथाहि-मनुष्या देवाश्च धर्मश्रवणादिभ्यः, नारकाच वेद-181 नादेः कर्म निर्जरयन्तस्तथाभव्यत्वपरिपाकतः कुतश्चिनिसर्गादित एव केचित्सम्यक्त्वं प्रतिपद्यमाना आद्यसमये प्रतिपद्यमानकाः द्वितीयादिसमयेषु तु ते पूर्वप्रतिपन्ना एवोच्यन्ते इति । तिर्यक्षु पुनः “पवन्न"त्ति प्रतिपन्ना द्वीन्द्रियादयो भवेयुः, तत्र द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु तावद्यः सास्वादनसम्यग्दृष्टिः, स न मृत्वा एतेषत्पद्यते, सोऽपर्याप्तावस्थायां कियतीमपि वेलां यावत्तद्भावेनावतिष्ठते, ततः परं नियमेन मिथ्यात्वं गच्छत्येवासौ, ततोऽमुमेवाश्रित्य पूर्वप्रतिपन्ना एषु मन्तव्याः, नान्यथा । पश्चेन्द्रियेषु तु सामान्यमपि सम्यक्त्वमाश्रित्य पूर्वप्रतिपन्नाः प्राप्यन्त इति गाथार्थः ॥ ९९ ॥
ननु उक्ता द्वीन्द्रियादिषु पूर्वप्रतिपन्नाः, प्रतिपद्यमानकास्तेषु भवन्ति न वा ? इत्याहपडिवजमाणया वि हु, विगलिंदिया अमणवजिया होति । उभयाभावो एगि-दिएसु सम्मत्तलद्धीए ॥१०॥ ५ ॥
015