________________
व्याख्या-ये पुनस्सर्वथैव अभाविनी सिद्धिर्येषां ते अभव्याः, ते च ते जीवाश्च अभव्यजीवाः, उपलक्षणत्वादभव्याश्च, तेऽनपुष्पमाला
Bान्तशो-ऽनन्तवारं ग्रन्थिदेशं प्राप्ता अपि अकृतग्रन्थिभेदा एव स्युः। ततः पुनरपि वर्द्धयन्ति कर्माणि, स्थितिरसादिभिर्गुरूणि कुर्वन्तीति 1818 भावना लघुवृत्तिः
ऽधिकारे टू गाथार्थः ॥ ९५ ॥ अथ ये ग्रन्थि भिन्दति तेषां सम्यक्त्वलाभक्रममाह॥७४॥
अपूर्वकर| तं गिरिवरं व भेत्तुं, अपुठवकरणोग्गवजधाराए। अंतोमुहुत्तकालं, गंतुं अनियट्टिकरणम्मि ॥ ९६ ॥ णादिग्रन्धिPा पइसमयं सुझंतो, खविउं कम्माई तत्थ बहुयाई । मिच्छत्तम्मि उइण्णे, खीणे अणुइयम्मि उवसंते ॥९७॥ || भेदप्रकार
संसारगिम्हतविओ, तत्तो गोसीसचंदणरसंव। अइपरमनिव्वुइकर, तस्संऽते लहइ सम्मत्तं ॥९८॥ [विशेषकम्] 8 ६ व्याख्या-करणं-विशिष्टाध्यवसायविशेष एव अपूर्व-अननुभूतपूर्व करणमपूर्वकरणं, अत्र हि वर्तमानो जीवस्तादृशान् स्थितिर-181
सघातादीन् क्रियाविशेषान् करोति, यादृशः संसारे न कदाचित पूर्व कृता, इति कृत्वा वज्रधारेव वज्रधारा, अपूर्वकरणमेवोग्रवज्रधारा अपूर्वकरणोग्रवज्रधारा, तया गिरिवरमिव तं ग्रन्थि भित्त्वा-तथाविधं रागद्वेषपरिणामं किञ्चिदपनीय ततोऽन्तमुहूर्त कालं अनिवृत्तिकरणं गत्वा । अत्रापि करणं-विशिष्टतमोऽध्यवसायविशेष एव । न विद्यते प्रथमाद्यसङ्ख्येयतमावसानसमानसमयवर्चिनां प्राणिनां स्वभावादेव परस्परमध्यवसायस्य निवृत्ति-वैलक्षण्यं यत्र तदनिवृत्तिः, तच तत्करणं चानिवृत्तिकरणम् । ततोत्रान्तर्मुहूर्त यावत्प्रतिसमयमनन्तगुणविशुद्धया विशुद्धयमान आयुवर्णानि शेषसप्तकर्माणि बहूनि क्षपयित्वा प्रत्येकं पल्योपमासङ्ख्येयभागन्युनैकसागरोपमकोटाकोटिमात्राणि विधृत्य, शेषाणि क्षपयित्वेत्यर्थः, ततश्च मिथ्यात्वं यदीर्ण तस्मिन् क्षीणेऽनुदीर्ण तु सत्तामात्रवर्त्तिन्युपशान्ते सति ॥७४॥
RECOR