________________
H
A
समुच्चये, 'एषाम् '-परब्रह्मकर्तृवादिनाम् मते, ब्रह्मणि किं, 'वान्ताहतेः'-वान्ताहारस्य, दोषो न भवति, ये ब्रह्मकर्तृवादिनो जगत्सृष्टिं ब्रह्मजन्यां कल्पं च तजन्यं मन्यते तैब्रह्ममूढमस्तीति विज्ञापितमेव, तन्मते च ब्रह्मणि वान्ताहृतेर्दोषः समायात्येवेतिभावः ॥२०॥ मूलम्-लोके तथैकादिकब्राह्मणादि-घातेऽत्र हत्या महती निगद्या।
तन्निघ्नतो ब्रह्मण एव सृष्टिं, सा कीदृशी स्याददया दयालोः ॥ २१ ॥ टीका-उक्तविषय एव दृषणमाह-लोक इत्यादिना 'तथे ति समुच्चये, 'लोके'-संसारे, 'एकादिकब्राह्मणादिधाते'एकादेर्ब्राह्मणादेईनने सति, ' अत्र '-अस्मिन् कार्ये, 'महती'-गुर्वी, ' हत्या '-हिंसा, 'निगद्या'-कथनीया भवति, 'तत् '-तर्हि, 'सृष्टिमेव '-जगदेव, 'निम्नतः '-हिंसतः, 'दयालोः '-दयायुक्तस्य ब्रह्मणः, ' अदया '-दयारहिता, 'सा'-हत्या, 'कीदृशी स्यात् '-किंप्रकारा भवेत् ? एकादि ब्राह्मणादिधाते जनस्य महती हत्या निगद्यते तद्यखिला सृष्टिं संहरतो ब्रह्मणः सा हत्या कीदृशी वक्तव्येतिभावः ॥ २१ ॥
मूलम्-तज्जातसृष्टिं न हि तस्य हिंसा, निहिंसतश्चेद् भवतीति चोचते।
_____ सम्पाद्य सम्पाद्य सुतान्स्वकीया-पितुनतस्तर्हि न कोऽपि दोषः ॥ २२ ॥ टीका-अत्र वादिशंका परिहर्तुमाह-तजातेत्यादि ' ही "ति निश्चये, 'तजातसृष्टिं'–स्वजनितां सृष्टिं, 'निहिं१. हत्या ।
RSA%AC%%*
HORORRORGAAAAAA