________________
सिद्धा एव, 'विदन्त्यपि'-जानन्त्यपि । सिद्धानतिरिच्य तत्सौख्यभरमन्यः कोऽपि न वेत्तीतिभावः । अत्र हेतुमाहज्ञानीत्यादिना ' यतः'-यस्मात् कारणात् , ' असमम् '-अनुपमम् , तत्सौख्यभरं, ' ज्ञानी'-ज्ञानयुक्तः, 'वदितुं'-कथयितुम् , 'न शक्तः'-न समर्थोऽस्ति ।। १७॥
SUGARVEERUCmoHUDGANDGING
सिद्धात्मनः कर्मानादानोक्तिलेशः
पञ्चमोऽधिकारः HimsineNGNINITIRUGANDGNIOGNITIGN
॥ अथ षष्ठोऽधिकारः॥ सिद्धानाम् कर्मादानस्वभावस्य वर्जनमेकादशभिः श्लोकैराहमूलम्-जीवस्य कर्मग्रहणे स्वभाव-स्तदा स मौलं सहजं विहाय ।
___कर्मग्रहाख्यं कथमेष सिद्धो, भवेद्विचार: परिपव्यतां भोः॥१॥ टीका-जीवस्य कर्मग्रहरूपः स्वभावस्तहि कथं स कर्मग्रहं विहाय सिद्धिं यातीत्यस्मिन् विषये प्रश्नयतीति जीवस्येत्या१. कर्मग्रहणस्वरूपं ।