SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार तृतीयोऽ धिकार ॥ ९ ॥ 0000000000000000000000000र सिद्ध्यति । उत्तरमाह-सत्यमित्यादिना 'सत्य'मिति-उक्तकथन सत्यमस्तीत्यर्थः, परंतु 'अथेति-संभाव्ये, 'आत्मा' जीव 'इन्द्रियतो'-विनाऽपि इंद्रियविनापि'--एकोऽपि शब्दश्चरणपूर्ताववगन्तव्यः, 'कर्म' 'समाददीत'-गृह्णीयात् , ग्रहीतुं शक्नोतीतिभावः, कथंभूतं कर्म ? 'भाव्याश्रितं'-भविष्यत्कालभोग्यम् , अत्र हेतुद्वयमाह-शक्तेः 'स्वाभावाचेति आत्मनस्तादृशी शक्तिस्ताक् स्वभावश्चाऽस्तीत्यर्थः, शृणु स्वरूपमिति'-आत्मस्वरूपं श्रूयतामित्यर्थः ॥२॥ मूलम्-यथेन्द्रियाकार विवर्जितोऽयं, कर्ता शृणोत्येव निजागिजापम् । भक्तं निरीक्ष्याऽथ विलाति पूजा, पाणिं विना चोद्धरतीह भक्तान ॥३॥ टीका-उक्तविषयमेव स्पष्टयति, यथेत्यादिना 'यथा' 'अयं विवक्षितः, 'कर्ता'-जगत्कारकः, निजाङ्गिजापम्'-निजभक्तजापम् , 'शृणोत्येव'-आकर्णयत्येव, पुनः किं करोतीत्याह-भक्तमित्यादि 'अथेति'-संभाव्ये, 'भक्त'-भजनकर्तारं, 'निरीक्ष्य'दृष्ट्वा, 'पूजां'-पूजनमर्चामिति यावत् , 'विलाति'-गृह्णाति, पुनः किं करोतीत्याह-पाणिमित्यादि 'इह'-अस्मिन् जगति, 'पाणिं विना'-हस्तेन विनैव च, 'भक्तान-भजनकर्तृन् , 'उद्धरति'-संसारात तारयति, कथंभूतः कर्तेत्याह-इंद्रियाकारविवर्जित इति 'इंद्रियाकारेण विरहित इत्यर्थः ॥३॥ मूलम्-पापं हरत्याशु कृतं स्वकर्य-दनन्तशक्तः सहजात्तथाऽऽत्मा। लोके यथा वा 'गुडको रसस्य, सिद्धो निरक्षेन्द्रियपाणिमुक्तः ॥४॥ १. अयमिति कर्तृवादिलोकप्रसिद्धः कर्ता । २. गुटिका । ३. पारदस्य । peococceeeeesa@GOODCOc00000
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy