SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पञ्चदशोठधिकारः तत्त्वसार टीकाया ॥१०४ ॥ मूलम्-त्वमित्थमेवाऽऽत्मनि मानयात्र, स्थितैस्तु लङ्का न यथा निरीक्ष्यते । न स्वर्गमोक्षादिपदं तथैव, छद्मस्थपुम्भिः परिवीक्ष्यमत्रगैः॥१२॥ टीका-तत्कथनपूर्वकसिद्धान्तमाह-त्वमित्थमित्यादिना' इत्थमेव'-अनयैव रीत्या, त्वम् 'आत्मनि मानय '-आत्मविषये विचारय-स्वमन्तव्यविषये विचारणां कुर्वित्यर्थः, फलितमाह-अत्र स्थितरित्यादिना 'यथा'-येन प्रकारेण, 'अत्र'अस्मिन् स्थले, 'स्थितैः'-अवस्थान प्राप्तैर्जनैरिति शेषः, 'तु' शब्दश्चरणपूर्ती, लङ्का न निरीक्ष्यते '-न दृश्यते, 'तथैव'-तेनैव प्रकारेण, 'अत्रगैः'-अत्रस्थितैः, 'छद्मस्थपुम्भिः'-छद्मस्थदशावस्थितैर्जनैः, केवलज्ञानरहितैरित्यर्थः, 'स्वर्गमोक्षादिपदं'-स्वर्गमोक्षादिकं स्थानं, 'न परिवीक्ष्यं '-न दर्शनीयम् अस्तीति शेषः॥१२॥ euzestreureuersuszeszer szeressenses श्रीजैनतत्त्वसारे नास्तिकस्य सकलप्रत्यक्षेऽपि कस्मिंश्चिद्वस्तुनि निजप्रत्यक्षतानिरा करणोक्तिलेशः पञ्चदशोऽधिकारः ॥ EsaansasraSasashan. a asaadaasas32009 १. अत्रस्थितैः । ॥१४॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy