SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ कर्मण इत्यवगन्तव्यम् ‘एतस्मात् ', समवायपञ्चकात् '-पश्चानां समवायात् , ' सृष्टिक्षयौ स्तः '-सर्जनसंहारौ भवतः ॥ ३ ॥ ब्रह्मणो ब्रह्मणि लीनत्वं, ज्योतिषि ज्योतिषो मेलनं श्लोकचतुष्टयेनाहमूलम्-मुनीश्वराः ! ब्रह्मणि ब्रह्म लीयते, ज्योतिस्तथा ज्योतिषि संविशेदिति। - कथं प्रवादो घटते महात्मना-मयं विना ब्रह्म पुराणवेदिनाम् ॥ ४ ॥ टीका-ब्रह्मणोऽभावे दूषणं भवतीत्याशंकामाह-मुनीश्वरा इत्यादिना 'हे मुनीश्वरा!'-हे मुनिराजाः!, 'ब्रह्मणि ब्रह्म लीयते '-ब्रह्मविषये ब्रह्म लयं याति, 'तथे'ति समुच्चये, 'ज्योतिषि ज्योतिः संविशेत '-ज्योतिर्विषये ज्योतिः संविष्टं भवति, 'इत्ययम् '-इत्येषः, 'महात्मनां'-महोदयानां, प्रवाद:'-कथनम् , 'ब्रह्म विना'-ब्रह्मांतरेण, ब्रह्मण्यसतीतिभावः, 'कथं '-केन प्रकारेण, 'घटते '-सिद्धथति, कथंभूतानाम् महात्मनाम् ? 'पुराणवेदिनाम् '-पुरातनतत्त्वज्ञातृणाम् ॥ ४ ॥ मूलम्-निशम्यतां ज्ञानमिदं वदन्ति, ब्रह्मेति वा ज्योतिरथेति विज्ञाः । तदेकसिद्धस्य हि ब्रह्म यावत् , क्षेत्रं श्रयेत्सर्वदिशास्वनन्तम् ॥५॥ १. पुरातनतत्त्वविदाम् । २. ब्रह्मशब्देन ज्ञानमुक्तमनेकार्थे, तदेव ज्ञानं प्रकाशकत्वात् ज्योतिरिव ज्योतिरिति ज्योतिरपि लोका व्यवहरन्ति तत एकस्यापि परमज्ञानस्य ब्रह्म ज्योतिश्चेति नामद्वयं लोकाः श्रितास्ततो लोकाशयेनोच्यते ब्रह्मेति ज्ञानं ज्योतिबेति । AACANCHAASANCHAR
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy