SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा INSPEECHNICICIC संयोग एव ज्ञानक्रिययोः कार्यसिद्धिरिति ॥ तच्च मुख्यमाराधकत्वमसंयतभव्यद्रव्यदेवानामेकान्तेन भावशून्यया क्रियया न सम्भवतीति। यदि च देशाराधकत्वमभ्युदयापेक्षया व्याख्येयं तदा सर्वाराधकत्वमप्यभ्युदयापेक्षयैव पर्यवस्येदिति न काचित्प्रयोजन- सिटिप्पणा सिद्धिर, प्रत्युत प्रत्येकपक्षविशेषसङ्घटनानुएपत्तिः । किं च-'शीलवान् श्रुतवान् देशाराधकः' इत्यत्र योग्यताबलादपि मार्गानुसारी ॥ खोषज्ञ बालतपस्व्येव गृहीतुं युज्यते नान्यः, तद्गतभावशून्यक्रियायाः समुदायादेशत्वादपुनर्बन्धकादिक्रियायामेव मोक्षसमुचितशक्तिसमर्थ |वृतिः ॥ नाद् , अनुपचितशक्तिकोपादानकारणस्यैव देशत्वेन शास्त्रे व्यवहाराद्, अत एव मृद्रव्यमेव घटदेशो न तु तन्त्वादिर्दण्डादि । गाथा-२१ ॥८६॥ मोक्षोपादानत्वं च क्रियायां योगरूपायामुपयोगरूपायां वेत्यन्यदेतत् ॥ २० ।। अमुख्याराधकत्वाङ्गीकारेऽपि दोषान्तरमाह जइणीए किरियाए, दवेणाराहगत्तपक्खे य ॥ सव्वाराहगंभावो, होज अभव्वाइलिङ्गीणं ॥ २१॥ । . [जैन्या क्रियया द्रव्येणाराधकत्वपक्षे च । सर्वाधिकभावो भवेद् अभव्यादिलिङ्गिनाम् ॥ २१ ॥] जहणीएत्ति । जैन्या क्रियया निखिलसाधुसामाचार्यनुष्ठानरूपया, द्रव्येणाराधकत्वपक्षे च देशाराधकत्वाभ्युपगमे चाभव्यादिलिङ्गिनामभव्यादीनां द्रव्यलिङ्गधारिणां सर्वाराधकभावो भवेत्, कुतोऽपि प्रयोजनात्तेषां निखिलसाधुसामाचारीग्रहणे तस्याः पश्चाचाररूपत्वाद्, द्रव्यतश्चारित्रस्येव द्रव्यतो ज्ञानदर्शनयोरप्याराधकत्वस्य तेषां बलादुपनिपाताद् । न हि ते 'सम्यक्त्वांशेऽनाराधका एव चारित्रांशे त्वाराधका' इत्यर्धजरतीयन्यायाश्रयणं प्रेक्षावतां घटते । सम्यक्त्वांशे भावतः सम्यक्त्वाभावेनोत्सूत्रभाषण-व्रतभङ्गाद्यभावेन चाराधकविराधकस्वभावाभावादनाराधकत्वस्येव चारित्रांशेऽपि भावतश्चारित्राभावेन प्राणातिपातादिवतभङ्गाद्यभावेन चाराधकविराधकस्वभावाभावादनाराधकत्वस्याविशेषाद् द्रव्यतश्चोभयाराधकत्वाविशेषादिति । यत्तु तेषां द्रव्यतोऽपि स्वेच्छा CRECIPECASX
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy