________________
वर्मपरीक्षा ॥४॥
ESHESHCHESEARCHERS
पढमोत्ति । प्रथमः प्रथमभङ्गखामी ज्ञानदर्शनरहितः क्रियापरश्च देशागधकत्वेनाधिकृतो, बालतपस्वी परतन्त्रोक्तमुमुक्षुज- सिटिप्पणा नोचिताचास्वान् वृत्तिकृन्मते । गीतार्थानिश्रितोऽगीत:-पदैकदेशे पदसमुदायोपचारादगीतार्थी वाऽन्येषामाचार्याणां मते । ॥स्वोपड़ असिंश्च साम्प्रदायिकमतद्वये नातिभेद इत्यग्रे दर्शयिष्यते। अन्ये-संप्रदायबाह्याः, भणन्ति-लिङ्गी-केवललिङ्गभृत, ममग्रमुनिमा
वृत्तिः ॥ गक्रियाधरो मिथ्यादृष्टिरेव सन् कुतश्चिनिमिचादगीकृतजिनोक्तसाधुसामाचारीपरिपालनपरायणो देशाराधकः प्रथमभङ्गस्वामीति ।
गाथा-१९ "अयमेतेषामाशयः-शाक्यादिमार्गस्थः शीलवानपिन देशाराधकः,प्रतिपन्नय(स)दनुष्ठानाकरणेन जिनाज्ञाया विराधकत्वम् ,न(स)दनुष्ठानकरणेनैव जिनाज्ञाया आराधकत्वमिति नियमात् , शाक्यादिमार्गानुष्ठानस्य चानीदृशत्वात् तदङ्गीकृत्यापि तत्करणाकरणाभ्यां जिनाज्ञा-11 राधनविराधनयोरभावाद्, अन्यथा तन्मार्गानुष्ठानत्याजनेन जैनमार्गानुष्ठानव्यवस्थापनाऽयुक्तत्वप्रसङ्गात् । किं च मिथ्यादृष्टीनां ज्ञानस्याप्यज्ञानत्वेनैव तन्मार्गपतितशीलस्याप्यशीलत्वेन प्रज्ञप्तत्वादन्यमार्गस्थानां शीलवत्वमेव नेति कुतस्तेषां देशाराधकत्वम् । अन्यभिक्षवो हि जीवाद्यास्तिक्यरहिताः सर्वथाऽचारित्रिण एवेति। "संति एगेहिं भिक्खूहि, गारत्था संजमुत्तरा।"(उत्त०५-२०) इत्यादि बहुग्रन्थप्रसिदम्, अन्यथाऽन्यतीथिकाभिमतदेवादयोऽपि देवत्वादिनाऽभ्युपगन्तव्याः प्रसज्येरन् , मोक्षमार्गभूतशीलस्योपदिष्टत्वात् । तस्माद् भव्या अभव्याश्च निखिलजैनसामाचार्यनुष्ठानयुक्ता मिथ्यादृष्टय एव देशाराधका ग्राह्याः, तेषां द्रव्यशीलस्यापि मागपतितत्वेन व्यवहारनया पेक्षया प्रशस्तत्वाद् । अत एवाराधकानां सतामेतेषां नवमवेयकं यावदुपपातो न विरुद्धः, अखण्डसामाचारीपरिपालनबलेन तत्रोत्पादात् । यदागमः "अह भंते असंजयभविअदवदेवाणं यावत्-जहण्णेणं भवणवासीसु उक्कोसेण उवरिमगेविजएमुं"त्ति (भ. श. १ उ०२)वृत्त्येकदेशो यथा"तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वाऽसंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता