SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ४ एगे णो सीलसंपन्ने णो सुअसंपन्ने । तत्थ णं जे से पढमे पुरिसजाए से णं पुरिसे सीलवं असुअब, उवरए अविण्णायधम्मे । एस सटिप्पण |णं गोअमा! मए पुरिसे देसाराहए पण्णत्ते । तत्थ णं जे से दुच्चे प्ररिसजाए से णं पुरिसे असीलवं सुअवं, अणुवरए विण्णायधम्मे । 151॥खोपन एस णं गोअमा! मए पुरिसे देसविराहए पण्णत्त। तत्थ णं जे से तच्चे पुरिसजाए से णं परिसे सीलवं सुअर्व, उवरए विण्णायधम्मे । |हात्तः । एस णं गोअमा! मए पुरिसे सबाराहए पण्णत्ते । तत्थ ण जे से चउत्थे पुरिसजाए से णं पुरिसे असील असुअवं, अणुवरए अवि गाथा-२८ ॥८३॥ | ण्णायधम्मे । एस ण गोयमा मए पुरिसे सव्वविराहए पण्णत्तेत्ति४॥ एतवृत्तिर्यथा-वमित्यादि। एवं वक्ष्यमाणन्यायेन, 'पुरि| सजाए'त्ति पुरुषप्रकाराः। 'सीलवं असुयवत्ति, कोऽर्थः-'उबरए अविण्णायधम्मे'त्ति उपरतो निवृत्तः स्वबुद्ध्या पापात, अवि-18 ज्ञातधर्मा भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः, गीतार्थानिधिततपश्चरणनिरतोऽगीतार्थ इत्यन्ये । 'देमाराहए'त्ति देशं स्तोकमंशं मोक्षमार्गस्याराधयतीत्यर्थः, सम्यग्योधरहितत्वात क्रियापरत्वाचेति । 'असीलवं सुअव'त्ति कोऽर्थः-अणुवरए विणायधम्म'त्ति | पापादनिवृत्तो विज्ञातधर्मा चाविरतसम्यग्दृष्टिरिति भावः। 'देसविराहए'त्ति देश स्तोकमंशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयतीत्यर्थः, प्राप्तस्य तस्यापालनाद् अप्राप्तेर्वा । 'सव्वाराहए'त्ति सर्व त्रिप्रकारमपि मोक्षमार्गमागधयतीत्यर्थः, | श्रुतशब्देन ज्ञानदर्शनयोः संगृहीतत्वात् , न हि मिथ्यादृष्टिर्विज्ञातधर्मा तत्वतो भवति । एतेन समुदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्त मिति " ॥ १८ ॥ अत्र प्रथमभङ्गस्वामिनं भगवतीवृत्त्यनुसारेणैव स्वयं विवृण्वन्नन्यमतं दृषयितुमुपन्यस्यतिहै| पढमो बालतवस्सी, गियत्थाणिस्सिओ व अग्गीओ।अण्णे भणंति लिंगी, सम्मग्गमुणिमग्गकिरियधरो॥१९॥ [ प्रथमो बालतपस्वीं गीतार्थानिश्रितो वाऽगीतः । अन्ये भणन्ति लिङ्गी समग्रमुनिमार्गक्रियाधरः ॥ १९ ॥] 455
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy