________________
-S
धर्मपरीक्षा ॥८॥
इति ग्रन्थेन चरमावर्तासन्नान्यतरपखवर्तवर्तिनी हरिभद्रसरिरभ्यधात , तात्रिकपूर्वसेवाया अपार्द्धपुद्गलपरावर्तादिमानत्वे चासन्नतोपलक्षणाय तत्पूर्वकालनियतामेवैनामवक्ष्यद् ग्रन्थकार इति । अपि च-"मनागपि हि तन्निवृत्तौ तस्यापुनर्बन्धकत्वमेव स्याद् "-18
सटिप्पणा
॥स्वोपड़ इति वचनात् मनागपि संसारासङ्गनिवृत्तौ जीवस्यापुनर्बन्धकत्वं सिद्ध्यति तन्निवृत्तिश्च मुक्त्यद्वेषेणापि स्यात् , तस्य च चरमपुद्गलप.
वृत्तिः ॥ रावर्तव्यवधानेनापि मोक्ष हेतुत्वमुक्तम् । तथा च योगबिन्दुसूत्रवृत्ती-" नास्ति येपामयं तत्र, तेऽपि धन्याः प्रकीर्तिताः ॥ भवः |
*गाथा-१७ बीजपरित्यागा-तथा कल्याणभागिनः॥४०॥" न नैव. अस्ति विद्यते, येषां भव्यविशेषाणाम् , अयं द्वेषः, तत्र मुक्ती, तेऽपि किंपुनस्तत्रानुरागभाज इत्यपिशब्दार्थः, धन्याः धर्मधनलग्नाः(ब्धारः)प्रकीर्तिताः। पुनरपि कीदृशाः? इत्याह। भवबीजपरित्यागात् मनाक् स्वगतसंसारयोग्यतापरिहाणेः सकाशात्, तथा तेन प्रकारेण चरमपुद्गलपरावर्तव्यवधानादिना, कल्याणभागिनः तीर्थकरादिपदगाप्तिद्वारेण शिवध(श)मभाज इति ॥" तथा च चरमपुद्गलपरावर्तवर्तिनां मुक्त्यद्वेषतद्रागाक्षुद्रतादिगुणवतां गलितकदाग्रहाणां | सम्यक्त्वप्राप्तिसांनिध्यव्यवधानविशेषेऽपि सर्वेषामपुनर्बन्धकादीनामविशेषेण मार्गानुसारित्वमङ्गीकर्तव्यम् । यत्तु "पढमकरणोवरि तहा, अणहिनिविट्ठाण संगया एमा ॥ " पंचा०३-२८(प्रथमकरणोपरि तथाऽनभिनिविष्टानां संगता एपा ॥) इति वचनात्प्रथमकरणोपर्येव ह्यतत्त्वाभिनिवेशिनो भवन्तीति । 'प्रथमकरणोपरि वर्तमानानामपुनर्बन्धकादीनां शुद्धवन्दना भवति' इत्यभिधाय "णो भावओ इमीए, परोवि हु अवड्डपोग्गला अहिगो। संसारो जीवाणं, हंदि पसिद्धं जिणमयंमि" ॥३-३२॥ (नो भावतोऽस्यां परोऽपि खलु अपार्द्धपुद्गलादधिकः । संसारो जीवानां हन्दि प्रसिद्धं जिनमते।।) इत्यनेन ग्रन्थेन शुद्धाध्यवसायशुद्धायां वन्दनायां सत्यामुत्कृष्टोऽप्यपार्द्धपुद्गलावाधिकः संसारो जीवानां न भवतीति पञ्चाशके प्रोक्तम् , तदपुनर्बन्धकस्यावस्थाभेदेन विचित्रत्वाद् विधिशुद्धजैनक्रियाऽऽराधकमपुन
A-PRACTRONICA%