SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा || 26 || तरत्वमेदस्य च प्रतिपादनान्न सम्यक्त्वातिसंनिहितमेव मार्गानुसारित्वं भवतीति नियमः श्रद्धेयः । तदुक्तं पञ्चमविंशिकायाम्"बीजाइकमेष पुणो, जायइ एमुत्थ भवमत्ताणं ।। णियमा न अन्नहा वि हु (उ), इट्ठफलो कप्परुक्खुव ॥ १॥ बीजं विमस्स णेयं, दट्टू एयकारिणो जीवे । बहुमाण संगयाए, सुद्धपसंसार करणिच्छा ||२|| तीए चेवणुबंधो, अकलंको अंकुरो इहं णेओ । कट्ठे पुण विष्णेया, | तद्भुवायन्नेसणा चित्ता || ३ || तेसु पवित्तीय तहा, चित्ता पत्ताइसरिसिंगा होइ । तस्संपत्तीइ पुप्फ, गुरुसंजोगाइरूवं तु ॥४॥ तत्तो सुदेसणाईहिं, होइ जा भावधम्मसंपत्ती । तं फलमिह विनेयं, परमफलपसाहगं णियमा ||५|| बीजस्सवि संपत्ती, जायइ चरमंमि चेव परिअहे । अच्चंत सुंदरा जं, एसावि तओ ण सेसेसु ॥ ६ ॥ ण य एअमि अणतो, जुञ्जइ णेयस्य णाम कालुति । ओस (उस्स) प्पिणी अनंता, हुति जओ एगपरिअड्डे ||७|| बीजाइआ य एए, तहा तहा संतरेतरा पेया । तहभन्वत क्खित्ता, एगंत सहावऽवाहाए ||" चि ॥८॥ ( बीजादिक्रमेण पुनर्जायते एषोत्र भव्य सत्त्वानाम् । नियमाद् नान्यथाऽपि खलु इष्टफलः कल्पवृक्ष इव ॥ १ ॥ बीजमप्यस्य ज्ञेयं दृष्ट्वा एतत्कारिणो | जीवान् । बहुमानसंगतया शुद्धप्रशंसया करणेच्छा ||२|| तस्याचैवानुबन्धोऽकलङ्कोऽङ्कुर इह ज्ञेयः । कष्टं पुनर्विज्ञेया तदुपायान्वेषणा चित्रा ||३|| तेषु प्रवृत्तिश्च तथा चित्रा पत्रादिसदृशी भवति ।। तत्संप्राप्त्याः पुष्पं गुरुसंयोगादिरूपं तु ॥४॥ ततः सुदेशनादिभिर्भवति यो भावधर्मसंप्राप्तिः । तत्फलमिह विज्ञेयं परमफलप्रसाधकं नियमाद् || २ || बीजस्यापि संप्राप्तिर्जायते चरम एव परावर्ते । अत्यन्त सुन्दरा यदेषाऽपि ततो न शेषेषु ||६|| न चैतस्मिन् अनन्तो युज्यते नैतस्य नाम काल इति । अवसर्पिण्योऽनन्ता भवन्ति यत एकपरावर्ते । ॥ ७ ॥ बीजादिकाश्च एते तथा तथा सान्तरेतरा ज्ञेया । तथा भव्यत्वाक्षिप्ता एकान्तस्वभावाबाधया || इति ॥ ८ ॥ ) एतेन यदुच्यते केनचिद् 'बीजादिप्राप्तौ मार्गानुसार्यां (रिण्यां) सम्यक्त्वोपलम्भं संज्ञित्वमेव न व्यभिचरतीति' तदपास्तं द्रष्टव्यम् || "सण्णीणं पुच्छा - सटिप्पणा ॥ स्वोपज्ञ वृचिः ॥ गाथा - १७ ॥७८॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy