SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ le धर्मपरीक्षा ॥७५॥ ॥१५४ ॥ विषं गरोऽननुष्ठानं, तद्धेतुरमृतं परम् ॥ गुर्वादिपूजाऽनुष्ठान-मपेक्षादिविधानतः ॥ १५५॥ विषं लब्ध्याद्यपेक्षात, इदंते सटिप्पणा सच्चित्तमारणात् । महतोऽल्पार्थनाद् ज्ञेयं, लघुत्वापादनात्तथा ॥१५६ ।। दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः। एतद्विहितनीत्येव, 12 ॥खोपन कालान्तरनिपातनात् ॥ १५७ ॥ अनाभोगवतश्चैत-दननुष्ठानमुच्यते ॥ सम्प्रमुग्धं मनोऽस्येति, ततश्चैतद् यथोदितम् ॥ १५८ ॥ एत वृत्तिः ॥ द्रागादिदं हेतुः, श्रेष्ठो योगविदो विदुः ।। सदनुष्ठानभावस्य, शुभभावांशयोगतः ॥१५९॥ जिनोदितमिति स्वाहु-र्भावसारमदः पुनः॥ गाथा-१७ संवेगगर्भमत्यन्त-ममृतं मुनिपुङ्गवाः ॥ १६० ॥ एवं च कर्तृभेदेन, चरमेऽन्यादृशं स्थितम् ।। पुद्गलानां परावर्ते, गुरुदेवादिपूजनम् ॥७ ॥ ॥ १६१॥ यतो विशिष्टः कर्ताऽयं, तदन्येभ्यो नियोगतः। तद्योगयोग्यताभेदा-दिति सम्यग् विचिन्त्यताम् ॥ १६२॥” अत्र पूर्व ह्येकान्तेन योगायोग्यस्यैव देवादिपूजनमासीत, चरमावर्ते तु समुल्लसितयोगायोग्यभावस्येति । चरमावर्तदेवादिपूजनस्यान्यावर्तदेवादिपूजनादन्यादृशत्वमिति वृत्तिकृद् विवृतवान् ॥ एतेन यत्वन्यतीर्थिकाभिमताकरणनियमादेः सुन्दरत्वेन भणनं तद् हिंसाद्यासक्तजनस्य मनुष्यत्वस्येव खरूपयोग्यतया व्यवहारतो मन्तव्यम् । निश्चयतस्तु मिथ्यागकरणनियमो हिंसाबासक्तजनमनुष्यत्वं वेत्युभयमपि संसारकारणत्वेनानर्थहेतुत्वादसुन्दरमेवेति यत्केनचिदुक्तम् , तदपास्तम् । न तादृशं वचनमभिनिवेशं विना सम्भवति, यतः पूर्वसेवापि मुफ्त्यद्वेषादिसङ्गता चरमावर्तभाविनी, निश्चयतः प्राच्यावर्तभावितद्विलक्षणा योगयोग्यतयाऽऽचारतिशयितोक्ता, किं पुनरकरणनियमस्य साक्षाद् योगाङ्गस्य वक्तव्यमिति । न हि मनुष्यत्वसदृशमकरणनियमादिकम् , अन्येषामपि सदाचाररूपस्य तस्य सामान्यधर्मप्र ष्टत्वात्, सामान्यधर्मस्य च भावलेशसङ्गतस्य विशेषधर्मप्रकृतित्वात्, मनुष्यत्वं चानीदृशम् । किं च-हिंसाद्यासक्तमनुष्यत्वस्थानीयं यदि मिथ्यात्वविशिष्टमकरणनियमादिकं तदा मेघकुमारजीवहस्त्यादिदयापि तादृशी स्याद् , उत्कटमिथ्यात्वविशिष्टस्य तस्य तथात्वे + % EOOK
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy