SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ACCASI गागपादनमापातपात..हाथी-७ कर्मपरीक्षा धीरैस्तीर्थकरादिभिः,निर्दिष्टोव्यवहारत इति ॥१॥ निश्चयतो निश्चयनयमतेन, पुनरेष वचनौषधप्रयोगकाले विज्ञेयः । कः? इत्याहग्रन्थिभेदकालस्तु ग्रन्थिभेदकाल एव,यसिन कालेऽपूर्वकरणानिवृत्ति करणाभ्यां ग्रन्थिन्निा भवति तस्मिन्नेवेत्यर्थः।कुतःयत एतस्मिन् सटिप्पणा ॥७२॥ ॥स्वोपज्ञ अन्थिभेदे सति, विधिना-अवस्थोचितकृत्यकरणलक्षणेन, सदा सर्वकालं, या पालना च वचनौषधस्य, तया कृत्वाऽऽरोग्य-संसार वृत्तिः ॥ व्याधिरोधलक्षणम्, एतस्माद्वचनौषधप्रयोगाद् भवति । अपुनर्बन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथा सूक्ष्मबोधविधायकः, 12 'अनाभोगबहुलत्वात्तत्कालस्य । भिन्नग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेन निपुणबुद्धितया तेषु कृत्येषु वर्तमानास्तत्कर्मव्याधिसमुच्छेदका जायन्त | ॥७२॥ इति॥२॥ ग्रान्थभेदमेव पुरस्कुर्वन्नाह-"इहरावि हंदि एअंमि,एस आरोग्गसाहगो चेव पोग्गलपरिअदृद्ध, जमूणमेअंमि संसारो॥४३॥" इतरथाऽपि विधेः सदापालनामन्तरेणापि, हन्दीति पूर्ववत्, एतस्मिन् ग्रन्थिभेदे कृते सति, एष वचनप्रयोगः, आरोग्यसा. धकश्चैव भावारोग्यनिष्पादक एव सम्पद्यते । तथा च पट्यते-" लब्ध्वा मुहूर्तमपि ये परिवर्जयन्ति, सम्यक्त्वरत्नमनवद्यपदप्रदायि ।यास्यन्ति तेऽपि न चिरं भववारिराशी, तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम्॥१॥" अत्र हेतुमाह पुद्गलानामौदारिक-वैक्रियतैजस-भाषा-ऽऽनप्राण-मन:-कर्मग्रहणपरिणतानां विवक्षितकालमादौ कृत्वा यावतां सामस्त्येनकजीवस्य ग्रहनिसर्गौ सम्पद्यते स काल: पुदलपरावर्त इत्युच्यते, पुद्गलग्रहणनिसर्गाभ्यां परिवर्तन्ते परापरपरिणतिं लभन्ते तस्मिन्निति व्युत्पत्तेः,तस्याई यावद्, यद यस्माद् ऊनं किंचिद्धीनम, एतस्मिन् ग्रन्थिभेदे सति,संसारो जीवानां तीर्थकराद्याशातनाबहुलानामपि।अत्र दृष्टान्ताः कूलवालकगोशालकादयो दीवाच्या इति ! एवं चोत्कर्षतोऽप्यपापुद्गलपरावर्तावशेषसंमारस्यैव मार्गानुसारित्वमिति यत्केनचिदुक्तम्, तत्केनाभिप्रायेणेति विचार णीय मध्यस्थैः । न ह्येवमपुनर्बन्धकापेक्षया कालभेदेन ग्रन्थिभेदस्य पुरस्करणमुपपद्यते, पराभिप्रायेणापा पुद्गलावर्तकालमानस्योभय ANS- CA
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy