________________
धर्मपरीक्षा
॥६॥
तमापनो न कश्चन ॥१०५॥ बस्सात्सामान्यतोऽप्येन-मभ्युपैति य एव हि ॥ निर्व्याज तुल्य एवासौ, तेनांशेनैव धीमताम् ॥१०६॥
|सटिप्पणा | यथेबैकस्य नृपते-बहवोऽपि, समाश्रिताः॥ दुरासन्नादिभेदेन(ऽपि), तभृत्याः सर्व एव ते॥१०७॥सर्वज्ञतत्वाभेदेन, तथा सर्वज्ञवादिनः।।
॥स्वोपड़ सुर्वे तत्तत्त्वगा ज्ञेया, भिन्नाचारस्थिता अपि ॥१०८॥ न भेद एव तत्त्वेन, सर्वज्ञानां महात्मनाम् ॥ तथा नामादिभेदेऽपि, भाव्यमेत-18
वृत्तिः ॥ न्महात्मभिः ॥१०९॥" इति। न च परेषां सर्वज्ञभक्तेरेवानुपपत्तिः, तेषामप्यध्यात्मशास्त्रेषु चित्राचित्रविभागेन भक्तिवर्णनात् , संसा-टोगाथा-१५ रिणां विचित्रफलार्थिनां नानादेवेषु चित्रभक्तेः, एकमोक्षार्थिनां चैकस्मिन् सर्वज्ञे चित्रभक्त्युपपादनात् । तथा च हारिभद्रं वचः- ॥६४॥ "चित्राचित्रविभागेन, यच्च देवेषु वर्णिता। भक्तिः सद्योगशास्त्रेषु. ततोऽप्येवमिदं स्थितम् ॥ ११ ॥ संसारिषु हि देवेषु, भक्तिस्तकायगामिनाम् ॥ तदतीते पुनस्तत्वे, तदतीतार्थयायिनाम् ॥ १११॥ चित्रा चायेषु तदराग-तदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा, शमसाराऽखिलैव हि ॥ ११२ ॥” इति । प्राप्यस्य मोक्षस्य चैकत्वात् तदथिनां गुणस्थानपरिणतितारतम्येऽपि न मागभेद इति, तदनुकूलसर्वज्ञभक्तावप्यविवाद एव तेषाम् । उक्तं च-प्राकृतेष्विह भावेषु, येषां चेतो निरुत्सुकम् ॥ भवभोगविरक्तास्ते, भवातीता
र्थयायिनः॥१२७॥ एक एव तु मार्गोऽपि, तेषां शमपरायणः ॥ अवस्थाभेदभेदेऽपि, जलधौ तीरमार्गवत् ॥१२८॥ संसारातीततत्वं तु, | परं निर्वाणसंज्ञितम् । तथै(द्धथे)कमेव नियमा-च्छब्दभेदेऽपि तत्त्वतः ॥१२९।।सदाशिवः परं ब्रह्म, सिद्धात्मा तथातेति च । शब्दैस्तदुच्यतेऽन्वर्था-देकमेवैवमादिभिः ॥१३०॥ तल्लक्षणाविसंवादा-निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं, यतो जन्माद्ययोगतः ॥१३॥ ज्ञाते निर्वाणतत्वेऽस्मिन्, न संमोहेन तत्वतः ॥ प्रेक्षावतां न तद्भक्तो, विवाद उपपद्यते ॥ १३२ ॥
PLICACA4%
AHABAR